Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuti Gyanmandir वीउपांगादि Aषयानुक्रमे ॥१०५|| १२५८ बालपण्डितमरणानां फलं, पण्डित. अष्टादशविधः, कल्पः आलोचक कीर्णकानां मरणस्वरूपम्। गुणाः, उपस्थापनास्थानानि(१०), | १३९३ सम्यक्त्वचारित्रप्रशंसा। १०७हाद्वषयानु क्रमः १२७७* परिकर्मविधिः। अतिचारालोचना, यथावत्कथनं, | १४२३ शुद्धिरुपध्यादित्यागः, तप१२९३* पण्डितमरणविधिः। १०० द्रव्यभावशल्यवर्जन च। १०२ उद्यमः, परिकर्म, विषयत्यागः, १३०१* कान्दर्पिकाद्या(4)भावनाः।, | १३४४ अनाराधकाराधकलक्षणं आलो- | संलेखना च। १०९ १३०४* समाधिप्राप्त्यप्राप्तियोम्या: १०१ चनायाः तत्फलं तद्विधिश्च । १०३ १४४२७ कषायविषयवर्जन, समिति१३१०* धर्मप्राप्तिदुर्लभता, कामानां १३५७ शस्त्रादिभ्योऽधिकं शल्यं दुर्लभ- गुप्तियुक्तता, रागादेर्दुःखादि तुच्छता, विषयतृष्णानिन्दा च।,, बोधित्वहेतुश्च, शल्यभेदाः, बति- हेतुत्वं, अनिदानता च। ११० १३१२* बालमरणस्वरूपम् । , सेवाकारणानि, अज्ञातापराधक्षा- | १५३५" आतुरप्रत्याख्यानाध्ययनम् । ११६ १३१३ मोहिनोऽप्यालोचनायामाराधक मणा च । १०४ १५५८ सिद्धाधुपसंपत्तिः, वेदनायां त्वम् । "१३६१* आलोचनादोषा:(१०),प्रायश्चित्त- सालम्बनं, अभ्युद्यतमरण, आराधना१३२७* आलोचनसंलेखनाक्षामणादि । विधिश्च । विधिः, उत्कृष्टमध्यमजघन्या(१४)मरणविधिः। १०२ १३६३ द्वादशभेदं तपः । १०५ राधनाफलं, धीराधीरयोमरण १३३२ विनयफलं, शुद्धिकारकस्वरूपं, | १३८४* स्वाध्यायप्रशंसा, श्रुतयोगफलं च। | सुविहितस्य वैमानिकत्वादि। ११८ ॥१०५|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183