Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादिविषयानुक्रमे ॥१.३॥ सङ्ख्या , भसुगदीनामावासस्थानम्।। महाऽल्यादिकत्वं, अभ्यन्तर ऽऽवरणं च । शपकीर्णकानां बाह्यनक्षत्रत्वं च। ८२/१०८६ नृक्षेत्रावहिरवस्थिता ज्योतिष्का: हाद्वषया नुक्रमः ९९४ चमरादीनां(२०)वैक्रियशक्तिमानम्।। १००८* जघन्योत्कृष्टनिर्व्याघातेतरचार- परस्परान्तरितत्वं, अन्तरमानं, | कान्तरम् । एकशशिपरिवारश्च। ८६ १००८ व्यन्तराणा भेदास्तन्नामानि च, तद- १०३६* अभिजिदादीनां चन्द्रसूर्य •* ज्योतिष्काणां परापरे स्थिती। , सतिः, भवनस्थान, भवनविस्तारः, योगकालः। ६* द्वादश कल्पाः , अवेयकेषु नान्यदक्षिणोत्तरभेदेनेन्द्राः, तरिस्थतिया १०६३ जम्बूद्वीपादिषु चन्दसूर्यग्रहनक्षत्र- लिङ्गनोत्पादः, व्यापनदर्शनानां तारकसङ्ख्या , पिटकानि, प्रैवेयकेषूत्पादः। १०१५* ज्योतिष्कानां भेदाः, विमा पतयः, मेनुचराः। ८५११११ सौधर्मादिषु विमानसङ्ख्या, नाकारः, ज्योतिश्चक्रबाहल्यं, १८६७ ज्योतिष्कचारेण सुखदुःखविधिः। | स्थितिः, नवप्रवेयकनामानि, चन्द्रसूर्यनक्षत्रग्रहताराणां तद्विमानसङ्ख्या, स्थितिश्च । ८८ विष्कम्भादि। ८११०६९% तापक्षेत्रस्य वृद्धिहानी, बहि- १११४* अनुत्तराणां नामानि, दिम्यवस्था, १०२१ विमानवाहकामराः। रन्तः संस्थानम् । १०२६* चन्द्रादीनां मन्दर्शघ्रगतित्वं, । १०७५* चन्द्रस्य वृद्धिहान्यादि, राहुणा- | १११८* कल्पनैवेयकानुत्तरसंस्थानानि, ॥१०॥ ८७/ स्थितिश्च। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183