Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादिविषयानुक्रमे प्रकीर्णकान हद्विषयानुक्रमः ०६॥ १५६९ अविचारानशनकारकगुणाः, घातादि वैतरण्यादि च, तिर्यक्षद्वेगः, अहंन्नकस्य चाणाक्यस्य द्वात्रिंश- निर्यामकगुणाश्च। " नरत्वे भीषणता, समुद्रे वृक्षाग्रे च द्घटायाः इलापुत्रस्य हस्तिमित्रस्य १५८९ आचार्यादिक्षामणा, अनशन वासः, कृतं मातुर्दुग्धं नयनोदकं च सुमनोभद्रादेः जातिमूकस्य कारकस्वरूपं, स्नेहदीपक्षयवत्क्षयः चिन्तयित्वा ममत्वच्छेदश्च । १३१ स्थूलभद्रस्य दत्तस्य कुरूदत्तसुत संस्तारकस्य, तस्य विधिः स्थानं, १७६०* आराधकलक्षणं आतरौद्रयोः स्य सोमदत्तस्य अर्जुनस्य कृष्णचतुर्विधाहारव्युत्सर्गश्च । १२० रागद्वेषयोश्च वर्जन वेदनासहन,सन स्य ढण्डनस्य कालवेश्यस्य नन्द| १६१४* निर्यामणाविधिः, अप्रमादक्षमादि त्कुमारस्य, जिनधर्मश्रेष्ठिन: कस्य इन्ददत्तस्य अशकटपितुः कुटुम्बवैराग्यं च। १२२ मेतार्यस्य चिलातीपुत्रस्य गजसुकु- आषाढभूतेः तिरश्चः वानरयूथपतेः | १६३९ गतिषु सुखदुःखे वेदना क्लेशः । मालस्य नभःसेनस्य अवन्तीसुकु- सिंहसेनगजस्य गन्धहस्तिनः जन्ममरणे च गर्भवासदुःख, जन्म- मालस्य चन्द्रावतंसकस्य दम भुजङ्गयोश्च दष्टान्ताः। दुःखं, गर्भेऽशुचिता, वैमानिक दन्तस्य स्कन्दकशिष्याणां १७७२५ पादपोपगमनविधिः । १३ स्यापि योन्यन्धकारे कलमले भैरवे- धन्यशालिभद्रयोः सुरचितादीनां | १७७८* इङ्गिनीमरणविधिः । ऽवतार: गिरिगुफायां वासः, नरके पाण्डवानां दण्डस्य सुकोशलस्य १७८४ आहारत्यागोपदेशः शिलातलात्रप्वादिपानं उद्दामशब्दश्रवणं वर्षेः क्षुल्लकस्य धर्मयशसः दावनशनं च। FOXERXM ॥१०६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183