Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादि विषयानुक्रमे | प्रकीर्णकानां वृद्विषयानु क्रमः ॥१०४|| तदाधारः। विमानानां सङ्ख्या, वैमानिका- | १२३.* सिद्धानां स्थानं, प्रतिघातादि, ११२५* भवनपत्यादीनां लेश्यावर्णः, द्यस्पबहुत्वं च । ९० संस्थानं, त्रिभेदावगाहना, अन्योशरीरमानं, स्थित्यनुसारेण शरीर- ११५२* सौधर्मेशानयोर्देवीविमानसङ्ख्या , | न्यावगाहना, लक्षण, स्पर्शना, मानकरणम् । ८९ अनुत्तराणां सुखस्पर्शगन्धाः, ज्ञानदर्शने, सुख, म्लेच्छदृष्टान्तः, ११२६ विमानपृथ्व्योर्मानं द्वात्रिंशच्छ- एकगर्भाश्च । नामानि, अव्याबाधत्वं च। ९५/ तानि । ११६०* स्थितिविशेषेण देवानामाहारो. १२३:* अर्हता वन्दनमहिमस्तुति११३०* कायस्पर्शरूपशब्दमन:प्रवीचारा- च्वासकालः । वासकालः। ९१ सिद्धिदानकीर्तनेनोपसंहारः। ९६ प्रवीचाराः। ,११६८ सौधर्मादीनामवधिविषयः, ॥ १० अथ मरणसमाधिप्रकीर्णकम् ॥ ११४४* विमानानां गन्धस्पर्शवर्णनं, नारकाद्या अवधेरबाह्याः। १२३६* मजलाभिधेयादि । ऊर्ध्वलोकविमानानां आवलिका- | १२००* सौधर्मादिषु पृथ्व्या बाहल्यं. १२४५ अभ्युद्यतमरणे गुणवदाचार्याय | प्रविष्टानां पुष्पावकीर्णानां च विमानानां वर्णः देवदेवीवर्णनं, शिष्यपृच्छादि। ९७ सल्या स्थानं संस्थान पर प्रासादासनवर्णनं च। ९३ १२५१ आराधनोपदेशः दर्शनज्ञानास्परस्थितिः प्राकारादिभेदाश्च । ९०/ १२०६* सिद्धशिलाया अन्तरं संस्थान- | द्याराधना च । ११४७* भवनानां भौमनगराणां ज्योतिष्क- मायामादि बाहल्यं च। ९५/१२५५* दर्शनाऽऽराधना तत्फलं च । ॥१०४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183