Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिIS २३१* आराधनायाः श्रेयस्त्वं, आत्मनः २५३* सिद्धोपसम्पत्त्यादिना आराधकत्वम्। ॥ ४ अथ भक्तपरिज्ञा ।।
प्रकीर्णकान विषयानुक्रमे संस्तारकत्वं, जिनवचनानुगमादिना
१७ - २८०* वीरनमस्कारः शासनस्तुतिः ज्ञान
बृहद्विषया
नुक्रमः ऽमूढसज्ञता, प्रमोदे तपोलोपः । १६, २५८ वेदनासु नरकवेदनाना कृतकर्मणा व्यवसायोपदेशः, मोक्षसुखस्या२३४* संवरेण कर्मदाहः ज्ञानिनः कर्म- ।। दुःखविपाकानां च स्मरणम्। , बाध्यता, भवसुखस्य परिणामक्षयश्च । १७/ २७२ अभ्युद्यतमरणं महापुरुषसेवितं, दारुणता च।
२० २३९* मरणे पदस्याप्युपकारः।
तपःस्नेहपानं, आराधनापताकाहरणं, |२८३* आज्ञाऽऽराधनात् शाश्वतसुखं, ज्ञाना२४०* धर्मस्य भूतहितत्वादित्वम् । , कर्मवल्लीच्छेदः, भवत्रयेण मुक्तिः, द्याराधनं, अभ्युद्यतमरणेनाविकला- IS २४४* श्रमणत्वाद्यनुध्यानं, निषिद्धत्यागः, रङ्गावतारः, बद्ध कक्षता, कषायादि- राधनम्।
२० उपध्यादेरचिन्तनीयादेरसंयमादेश्च नाशेन पताकाहरण, जीवनमरणयो- ९.भक्तपरिज्ञा(३)द्यभ्युतमरणं, व्युत्सर्गः।
रचिन्ता, उद्यतभावत्वं उत्कृष्टजघन्य- सविचाराविचारमाध, धृतिबलविक२४६ एकेनापि पदेन प्रत्यास्यानात्समाधिः। मध्यमाराधनाफलम् । १९/ लानां प्रशमसुखपिपासितादीनां
| २७५ सर्वभूतसाम्यादि धीरमरणं प्रत्या- भक्तपरिज्ञा। २५१* अईसिद्धाचार्योपाध्यायसाधूना
ख्यानफलं च । . , २९१* भवस्य दुरन्तता। मजलत्वादि।
| ३०५ नत्वा भक्तपरिज्ञविज्ञप्तिः, आलो
For Private and Personal Use Only

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183