Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि ६९४* क्षामितातिचारादिरनन्तभवकर्म स्ततस्तत्परीक्षा।
न्दता, शिष्यवर्गानोदने भाज्ञा- प्रकीर्णकानां विषयानुक्रमे 8 क्षपणम् । ६. ७२०* उन्मार्गस्थितरिलक्षणम् ।
विराधना।
६४ाबद्दद्विषया७.९५ अनुशास्तिः, गिरावप्युत्तमार्थ- ७२२* आचार्यस्याप्यालोचना।
नुक्रमः
। ७५८* गच्छकुगच्छलक्षणं गीतार्थमहिमा साधनं, धर्मार्थे शरीरत्यागः, संस्ता- | ७२५ समहादिहीनः सामाचार्यबाहकः | भगीतार्थनिन्दा च भगीतार्थकुशीरात्कर्मवल्लीकम्प , ज्ञानिनो बहु- | मार्गादेशकश्च सूरिरी।
लादिसंसर्गवर्जनम् । कर्मक्षयः, संस्तारातृतीये भवे | ७२७* स्मारणादिमान् भद्रकः गुर्वबोधकः | ७५९ कुगच्छरक्षणम्
। मुक्तिः, सङ्घस्य महामुकुटत्वं चन्द्रक- शिष्यो वैरी।
,७६७* गच्छावासे फलं, गच्छवासिलक्षणं च । वेधसमत्व संस्तारकस्य, उपसंहारश्च । । ७२९* गुर्वनुशासनविधिः । ६१ ७३०* सचारित्रिलक्षणम् ।
७६८* आहारकारणानि । ॥ ७ अथ गच्छाचारप्रकीर्णकम् ॥ ७४०* सन्मार्गोन्मार्गस्थितसूरिलक्षणानि। , ७७१ * ज्येष्ठसन्मानं आर्याकल्पाभोगः ७१. मङ्गलाभिधेयादि ।
७४५* शुद्धकथकस्य संविनपक्षता संविम | तदनोपानाध्यानं च गच्छे। ७१६* गच्छवासेऽपि तन्नि पेक्षाणां भव- पक्षलक्षण च।
६३/ ७७९* आर्यासंसर्गवर्जनम् । वृद्धिः, निपुणगच्छे वासः । ,७४८५ केषाञ्चित्सूरीणां नामग्रहेऽपि प्राय- | ७८०* भ्रष्टचारित्रस्य निग्रहः ।। | ७१७* गच्छस्य मेट्यादिभूत आचार्य
श्चित्तं, प्रतिपृच्छादिरहितत्वे स्वच्छ. | ७८४* संनिहितादिवर्जन, निभृतस्वभाव
HIMIRRIGEMENUERE
Ro.॥
For Private and Personal Use Only

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183