Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 173
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादिविषयानुक्रमे ॥ ९८.॥ ३८ विशेषेण, सुखप्राप्तये दुःखवारणाय | राज्युच्वासादिमानम्। ४ नार्यादितत्पर्यायव्युत्पत्तिश्च । ५२पकीर्णकानां च धर्मः, जातिकुलादिपुरस्कारश्च ५२९* आयुषि निदादिविभागः, धर्माकरणे | ५७६* स्त्रीचरित्रस्वरूपे। हाद्वषया नुक्रमः पुण्येन। पश्चात्तापः, आत्मज्ञानोपदेशः, जीवि- | ५८३* जडस्य सर्व निरर्थक, पुत्रादि १४ बातिकादिरोगबहुलत्वेन शोभना तादीनां नदीवेगादिसमत्वं, भवस्य । नालम्बनं, मरणे द्वितीयो धर्मः, धर्म एव । भविष्यन्ती धर्मचिन्ता। जरामरणव्याप्तत्वम् । ४५ त्राणशरणादि प्रीतिकरादिश्च, भोगज्ञाने१५ युगलधार्मिकपुरुषवर्णनम् । ४० १७ पृष्ठकरण्डकपांशुलिकादिमानादि, न्द्रत्वादि राज्यादि च धर्मफलम्। ५३ १६ संहननसंस्थानवर्णनम् । अधोगामिन्यादिनिरास्वरूपं, पितधारि- | ५८६* उपसंहारः, उपदेशश्च। ५.१* संहननसंस्थानादिहानिः। ण्यादिशिरामानं रुधिरादिमानं च । १६ ॥६ अथ संस्तारकमकीर्णकम् ।। ५२२ वर्षशताशीर्वादे युगायनर्तुमास- ५३१* अन्तर्वाधपरिवर्तजुगुप्सा, आच्छा- | ५८७ वर्धमाननमस्कारादि । पक्षरात्रिदिवसमुहूर्वोच्च ससंख्या, | दनाद्ये रम्यता। ४३] ६०० सस्तारकत्यार ६०.* संस्तारकस्याराधनादिस्वरूपत्वं, तन्दुलसङ्ख्या मुद्गलवणस्नेहपट- १८ मनुष्यशरीरस्याशुचिता। ४७ भूनग्रहणाधुपमा च, देवेन्द्रध्येयत्वं, शाटकसङ्ख्या, समयोवासप्राण- १६८, १९* विषयवैराग्य, स्त्रीनिन्दा, सत्यस्मिन् सिद्धिपताका, शुक्लध्यानस्तोकलवमुहूर्तस्वरूपं, नालिका- | बहिःपदार्थर्मनोहरता। केवलज्ञाननिर्वाणलाभः, श्रामण्यस्योछिद्रस्य तदुदकस्य च स्वरूपं, वर्षे ।२० स्त्रीणां प्रकृतिविषमत्वादि(९३)स्वरूपं, | स्कृष्टता। ६४ ॥ १८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183