Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 164
________________ Shri Mahavir Jain Aradhana Kendra श्री उपांगादिविषयानुक्रमे ॥ ८९ ॥ निरावलिकासु कालादी (१०)न्यध्ययनानि । ३ ५ चम्पापूर्णभद्रश्रेणिकपुत्र कोणिक पद्मावतीकाली कालकुमारवर्णनाति देश: । ५ ६ काकस्य रथमुशलसङ्ग्रामे गमनम् । ६ ७ श्रीवीरसमवसरणादि, प्रश्ने रथमुशल युद्धे कालस्य कालकरणकथनम् । ९ ८ कालस्य पद्मप्रमायां हेमामे दशसागरस्थिति कतबोत्पत्तिः । " ९ युद्धनिमित्तकथनेऽमयस्य वर्णने चित्र स्वातिदेशः चेलणायाश्च प्रभावत्याः । १० गर्भागमनदोहदपूर्त्तिः । 33 ?? www.kobatirth.org. ११ गर्भस्यानाशः । १२ कोणिकजन्मोत् कुरुटिकायां त्यागः, श्रेणिकग्रहणं च । १२ १३ कोणिकाङ्गुलीवेधः, मुखे धरणमष्टको दायश्च । १४ श्रेणिकबन्धनं, कोणिकस्य नृपत्वं च । १५ चेल्लणातुष्टिपृच्छा, स्वरूपकथनं परशुहस्तस्य गतिः, तालपुरभक्षणं, काणिकविलापः, चम्पानिवेशश्च । १६ कालादीनां राज्यभागदानम् । १७ विहलस्य सेचनकक्रीडा, हारहस्तियुगलयाचनं, विशाला गमनं, त्रिर्दूतप्रेषणम् । For Private and Personal Use Only " १२ ॥ इति प्रथमाध्ययनम् ॥ १३ २० सुकालकुमारवर्णनं, शेषाणा (८)मतिदेशश्च । १४ 93 १७ Acharya Shri Kailassagarsuri Gyanmandir १८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला दीनामैकमत्यं युद्धाय निर्गमः, गण(१८) राजसभा, युद्धाय निर्गमः । १८ १९ कालस्य दृढप्रतिज्ञवद्विदेहेषु मुक्तिः । १९ ।। इति निरयावलिकायाः प्रथमो वर्गः ॥ २९ पद्मादी (१०)न्यध्ययनानि, कालपद्मावत्योः पुत्रः पद्मः, स्थविरा - न्ते दीक्षा, सौधर्मे देवत्वम् । २२, ५* सुकालपुत्र महापद्मस्येशाने गतिः, शेषाण्यष्ट? * २० निरयावल्या बृहद्विषय नुक्रमः २१ ॐ ॥ ८९ ॥

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183