________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादिविषयानुक्रमे
॥ ८९ ॥
निरावलिकासु कालादी (१०)न्यध्ययनानि ।
३
५ चम्पापूर्णभद्रश्रेणिकपुत्र कोणिक
पद्मावतीकाली कालकुमारवर्णनाति
देश: ।
५
६ काकस्य रथमुशलसङ्ग्रामे गमनम् । ६ ७ श्रीवीरसमवसरणादि, प्रश्ने रथमुशल
युद्धे कालस्य कालकरणकथनम् । ९ ८ कालस्य पद्मप्रमायां हेमामे दशसागरस्थिति कतबोत्पत्तिः ।
"
९ युद्धनिमित्तकथनेऽमयस्य वर्णने चित्र
स्वातिदेशः चेलणायाश्च प्रभावत्याः ।
१० गर्भागमनदोहदपूर्त्तिः ।
33
??
www.kobatirth.org.
११ गर्भस्यानाशः ।
१२ कोणिकजन्मोत् कुरुटिकायां त्यागः, श्रेणिकग्रहणं च ।
१२
१३ कोणिकाङ्गुलीवेधः, मुखे धरणमष्टको
दायश्च ।
१४ श्रेणिकबन्धनं, कोणिकस्य नृपत्वं च ।
१५ चेल्लणातुष्टिपृच्छा, स्वरूपकथनं परशुहस्तस्य गतिः, तालपुरभक्षणं, काणिकविलापः, चम्पानिवेशश्च । १६ कालादीनां राज्यभागदानम् । १७ विहलस्य सेचनकक्रीडा, हारहस्तियुगलयाचनं, विशाला गमनं, त्रिर्दूतप्रेषणम् ।
For Private and Personal Use Only
"
१२
॥ इति प्रथमाध्ययनम् ॥
१३ २० सुकालकुमारवर्णनं, शेषाणा (८)मतिदेशश्च ।
१४
93
१७
Acharya Shri Kailassagarsuri Gyanmandir
१८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला दीनामैकमत्यं युद्धाय निर्गमः, गण(१८) राजसभा, युद्धाय निर्गमः । १८ १९ कालस्य दृढप्रतिज्ञवद्विदेहेषु मुक्तिः । १९
।। इति निरयावलिकायाः प्रथमो वर्गः ॥ २९ पद्मादी (१०)न्यध्ययनानि, कालपद्मावत्योः पुत्रः पद्मः, स्थविरा - न्ते दीक्षा, सौधर्मे देवत्वम् । २२, ५* सुकालपुत्र महापद्मस्येशाने गतिः, शेषाण्यष्ट? *
२०
निरयावल्या बृहद्विषय
नुक्रमः
२१ ॐ ॥ ८९ ॥