Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandi
श्रीउपांगादिविषयानुक्रमे
प्रकीर्णकानां बृहद्विषयानुक्रमः
॥ ९१॥
VVVVVV
प्रतिक्रमणेन तत्स्खलितस्य
| ५४ मिथ्यात्वार्हदाद्यवर्णजीवपरितापना- |७२* कल्पोपपत्यादि तत्कलम् । ५ कायोत्सर्गेण चरणाद्यतिचाराणां | धर्मविरुद्धादीनां गर्दा । ४ | ७३पण्डितपण्डितमरणोपक्रमः। ५ प्रत्याख्यानेन तपोऽतिचारस्य सर्वैः | ५८ अर्हदादीनामहत्त्वादेर्जिनवचना- , उत्तमार्थादिप्रतिक्रमणमज्ञानादि
रावश्यकर्वीर्याचारस्य च शुद्धिः । ' | नुसारिकृत्यानां चानुमोदना। , ध्यानत्रिषष्टिमतिक्रमणं च । ६ ८* स्वप्नचतुर्दशकम् ।
६०" कुशलपकृतिबन्धशुभानुबन्धादि । ५ | ७८* श्रीवर्द्धमानगणधरनमस्कारः, प्राणा९* कुशलानुबन्ध्यध्ययनकीर्तनप्रतिज्ञा। १ | ६३* त्रिकालकर्तव्यता जन्मसफलता रम्भादिप्रत्याख्यानं, साम्य, वैराशा१०* चतुःशरणदुष्कृतगहासुकृतानु
निवृतिकारणत्वं च। ५ नां व्युत्सर्गः, समाधिपालनमाहारमोदनानि ।
॥ २ अथातुरप्रत्याख्यानम् ॥ सज्ञागौरवकषायममत्वत्याग११* अहंदादिचतुष्कशरणलाभो धन्यस्य। | ६४* बालपण्डितमरणलक्षणम् ।
क्षामणानि साकारप्रत्याख्यानं च। ७ ६५* देशविरतिलक्षणम् ।
८६* सिद्धनमकारः, तत्त्वश्रद्धा, पाप-२२* विविधार्हगुणकीर्तनेन तच्छरणम्।२ | ६८* अणुव्रतगुणवतशिक्षाव्रतानि ।
प्रत्याख्यानं, संस्तारकप्रतिज्ञा, | २९. विविधसिद्धगुणकीर्तनतच्छरणे। २ | ७०* बालपण्डितमरणे आशुकार
दुष्कृतव्युत्सर्गः, सामायिकोच्चारः, ४०* चतुर्दशपूर्व्यादिसाधुशरणम्। ,, मर गादिकारणानि। ५ उपधिशरीरादिव्युत्सर्गः, साम्यादि, ४८* विविधमहिम्ना धर्मस्य शरणम्। ४ | ७१ भक्तपरिज्ञोक्तोपक्रमातिदेशः। ५ । रागाद्युत्सर्गः, आत्मालम्बनं च। ७
९१ ॥
For Private and Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183