Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा
बृहद्विषयानुक्रमः
।। ५७॥
२२१
२२६ कृष्णादिलेश्यानां वर्णाः। ३६४ ॥ इति लेश्यापदे पञ्चमोद्देशकः ॥ निन्द्रियौघाद्यपर्याप्तपर्याप्तकाय२२७ तासां रसवर्णनम् । ३६६ २३२ मनुष्यमानुषीकर्मभूमिभरतैर
स्थितिः। २२८ तासां गन्धवर्णनं, अविशुद्धा
वतान्तरद्वीपहैमवतारण्यवत- |२३५ सकायाकायौघपृथिव्याद्यपर्याप्त प्रशस्तसंक्लिष्टशीतरूक्षदुर्गतिगामि- हरिवर्षरम्यग्मनुष्यमानुषीणां
पर्याप्तकायस्थितिः। ३८१ त्वानि सप्रतिपक्षाणि च। ३६७ लेश्याषट्रे ऽबहुत्वं, समा- २३६ ओघसूक्ष्मबादरपृथिव्यादिनिगोदतासां त्रिनवविधादिपरिणामो
नान्यलेश्याकगर्भजनकत्वं च। ३७३| तदपर्याप्तपर्याप्तकायस्थितिः। ३८२ ऽनन्तपदेशिकताऽसंख्यप्रदेशा ॥ इति लेश्यापदे षष्ठोद्देशकः ।। २३७ सयोगमनोयोग्यादिकायवगाहोऽनन्ता वर्गणाध। ३६ ६८ ॥ इति सप्तदश लेण्यापदम् ।। स्थितिः।
३८३ तासां स्थानानि, जघन्योत्कृष्ट- २३३, २१२* जीवगतीन्द्रियादि- | २३८ सामान्यविशेषवेदावेदस्थितिः । ३८५ स्थानानां द्रव्यप्रदेशोभयैरल्प
(२२)द्वारसग्रहणीगाथे २१२* २३९ सामान्यविशेषकषाय्यकषायिबहुत्वं च।
३७० जीवस्थितिः, नारकतिर्यग्मनुष्य स्थितिः। ॥ इति लेश्यापदे चतुर्थोद्देशकः ॥ देवतस्त्रीसिद्धनारकाद्यपर्याप्तपर्याप्त- | २४० सलेश्यकृष्ण लेश्याद्यलेश्यस्थितिः। २३१ लेश्यानां न तद्रूपतादिपरिणामः, स्थितिः।
३७७
३८७ ___आकारप्रतिभागौ स्याताम्। ३७२/ २३४ ओधैकद्वित्रिचतुःपञ्चेन्द्रियाऽ- २४१ सम्यग्दृष्ट्यादिस्थितिः, (एका
॥५७॥
For Private and Personal Use Only

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183