Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां० विषयानुक्रमे ॥६ ॥ चन्द्रबालचन्द्रकुलपुत्रदृष्टान्तः) | २९१ रागद्वेषाभ्यां तबन्धः (नयै राग | स्थितिबन्धमानम् । प्रज्ञा० २८३ । ४५७/२९८ ज्ञानावरणीयादिजघन्यस्थिति विषयानुक्रमः २८४ कायिक्यादीनां संवेधः। ४४६, २९२ ज्ञानावरणीयादिवेदकाः। , बन्धस्वामिनः । ४१०४ २८५ आरम्भिक्यादीनां स्वामिनः | २९३ ज्ञानावरणीयादीनां दशनवाष्टः ।२९९ ज्ञानावरणीयाद्युत्कृष्ट स्थिति संवेधश्च । ४४८ पञ्च चतुश्च तुर्दशाष्टपञ्चविधा बन्धस्वामिनः। २८८ हिंसाविरत्यादिषु स्वामिविषयाः अनुभावाः । ४६५ ॥ इति त्रयोविंशतितमं कर्मप्रकृतिपदम् ।। २८६,सप्तविधबन्धादिविचारः | २९४ कर्मणां मतिज्ञानावरणादि- ३०० ज्ञानावरणीयादिबन्धे तदन्यसप्ता२८७,आरम्भिक्यादिक्रियातद (१५८)भेदाः। ४७ ष्टादिबन्धाबन्धादिभङ्गाः। ४२४ रूपबहुत्वविचारः २८८। ४५२/ २९५ सप्रभेदानां ज्ञानावरणीयादीनां इति चतुर्विशतितम कर्म प्रकृतिबन्धपदम् ।। ॥ इति द्वाविंशतितम क्रियापदम् ।। परापरे स्थिती अबाधा निषेकश्च । । ३०१ ज्ञानावरणीयादिबन्धेऽष्ट सप्त विधादि२९०, २१७* प्रकृतिबन्धादिद्वार(३) ४८४ वेदनभङ्गाः। गाथा २१७, नारकादीनां कर्म- | २९६ एकेन्द्रियस्य ज्ञानावरणीयादि- ॥ इति पञ्चविंशतितमं कर्मवेदपदम् ॥ प्रकृतयः२८९,ज्ञानावरणोदया स्थितिबन्धः। ४८६ ३०२ ज्ञानावरणीयादिवेदने सप्तष्टविधादिदिनाऽष्टकर्मप्रकृतयः२१०। ४५५ २९७ द्वीन्द्रियादीनां ज्ञानावरणीयादि । बन्धभनाः। ४९७ ॥६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183