Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra श्रीउपां ० विषयानुक्रमे ॥ ६६ ॥ ६९ तादृगन्यनक्षत्रयोगः । ७० चन्द्रादेः सर्वत्र समयोगिता । ॥ इति दशमं प्राभृतम् ॥ ७१ संवत्सराणामाद्यंतौ । ॥ इति द्वादशमं प्राभृतम् ॥ ७९ चन्द्रमसो वृद्ध्यपवृद्धी । ८० पूर्णिमामावास्यान्तरं । ८१ चन्द्रायनमण्डलचारः । ॥ इति त्रयोदशमं प्राभृतम् ॥ ८२ ज्योत्स्नाप्रमाणम् । ॥ इति चतुर्दशमं प्राभृतम् ॥ २०१ ७३ नोयुगयुग रात्रिन्दिवमुहूर्त्तमानम् । २०६ ८३-८४ चन्द्रादीनां गतितारतम्यम् । ७४ सूर्यादीनामाद्यन्तसाम्यम् । ७५, ३०* ऋतुन्यूनाधिकरात्र्यधिकारः । २०७ २४५ ८५ नक्षत्र दिमासैश्चन्द्र दीनां चारः । २५० ८६ चन्द्रादीनामहोरात्रमण्डलयुगगत्तयः । २०९ २१९ २५३ २२८ २३३ १९४ १९७ ७६ आवृत्तयः । ७७ हेमन्त्य आवृत्तयः । ७८ वृषभानुजाताद्या योगाः । १९८ ॥ इति एकादशमं प्राभृतम् ॥ ७२ नक्षत्रादिवर्षरात्रिदिवमुहूर्त्तमानम् । www.kobatirth.org ॥ इति पञ्चदशमं प्राभृतम् ॥ ८७ ज्योत्स्नालक्षणम् । For Private and Personal Use Only इति षोडशमं प्राभृतम् ॥ २३४८८ च्यवनोपपातौ । २३६ ॥ इति सप्तदशमं प्राभृतम् ॥ २३८८९ चन्द्रसूर्याद्युच्चत्वम् । ९० तारकस्याणुतादि । २४४९१ चन्द्रस्य ग्रहपरिवारः । ९२ अवाधाचाराः । ९३ अभ्यन्तरचाराः । "" ९४ चन्द्रादेः संस्थानमा यामादिवाहिनश्च । २५२ २५५ Acharya Shri Kailassagarsuri Gyanmandir ९५ अल्पेतरगतिऋद्धी । ९६ तारान्तरम् । ९७ चन्द्रादिदेवी । ९८ ज्योतिष्कस्थितिः । २५७ २५८ २५९ " 21 "" २५३ "" २६६ सूर्य विषयसूचिः ।। ६६ ॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183