Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 146
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादिविषयानुक्रमे ॥१॥ | सूर्यपज्ञप्तेबृहद्विषया नुक्रमः 60 ६८ द्वषष्टयमावास्यानक्षत्राणि । १९४७६ प्रावृडाद्यावृत्तिषु चन्द्रसूर्यनक्षत्रयोगाः।। ८५ नक्षत्रादिमासेषु चन्द्रादीनां मण्डल६९ नक्षत्रचन्द्रसूर्ययोगान्तरम् । १९६/ २२८/ चारसंख्या । २५३ ७. परस्परचन्द्रगतियोगादिसाम्यम् । १९७/ ७७ हैमन्तिक्य वृत्तिषु चन्द्रसूर्य क्षत्र- ८६ दिनेन चन्द्रमण्डलादिसंख्या, मण्डले। इति दशमे द्वाविंशतितमं प्रा०प्राभृतम् ।। योगाः । २३३] ___ नाहोरात्रसंख्या च। २५६ ॥ इति दशमं प्राभृतम् ।। ७: वृषभवेणुकमचादि(१०)योगाः । २३४ ॥ इति पञ्चदशं प्राभनम् ।। ७१ युगसंवत्सरादिनक्षत्रयोगाः। २०२ ॥ इति द्वादशं प्राभृतम् ॥ ८७ ज्योत्स्नासूर्यलेश्यादेर्लक्षणानि। , ॥ इत्येकादश प्राभृतम् ॥ ७९ चन्द्रवृद्ध्यपवृद्धिमुहूर्तसंख्या। २३६ ॥इति षोडशं प्राभृतम् ॥ ७२ नक्षत्रसवत्सरादिदिनरात्रिमुहूर्तमानम्। | ८० पूर्णमास्यमावास्यामुहूर्त्तानि। ८८ चन्द्रादीनां च्यवनोत्पातयोः प्रति २.६ ८१ चन्द्रार्द्धमासमण्डलानि । २४३ | पत्तयः पञ्चविंशतिः, स्थितपक्षे ७३ नोयुगदिनरात्रिमुहूर्तमानम्। २०७ ॥इति त्रयोदशं प्राभृतम् ॥ चन्द्रादिस्वरूपम्। ७४ आदित्यसंवत्सरादीनां समादि- ८२ ज्योत्स्नान्धकारयोरल्पबहुत्वम्। २४५ ॥इति सप्तदशं प्राभृतम् ।। पर्यवसाने। २०९/ ॥ इति चतुर्दश प्रामृतम् ॥ ९३ सूर्यस्योच्चत्वे प्रतिपत्तयः पञ्च७५, ३०* प्रावृडादिऋदिनरात्रि. ८३ चन्द्रादीनां शीघ्रमन्दगतित्वम्। २४७/ विंशतिः, स्थितपक्षे सूर्याधुच्चत्वं मानमवमातिरात्राश्च | ८४ चन्द्रसूर्यादीनां गतिषु विशेषः । २४९/ ८९, चन्द्रादेरधस्तनादिषु तारकाः l For Private and Personal Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183