Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuti Gyanmandir श्रीउपांगादि-स विषयानुक्रमे जम्बूद्वीप बृहद्विषया नुक्रमः ॥ ८१॥ ४७ सैन्यवर्णनं, बरदामसाधनाय चक्रिणो । देशसाधनाऽऽभरणभूषणोपायनादि। | ६०,२०* गाथापतिरत्नकृता शाल्यागमनम् । २२२ पत्तिः । २४५ ४८, १७* एकाशीतिपदादिविभागे ।५३ सुषेण कृततिमिसगुहाद्वारोद्घाटन- ६१, २४* नागकुमारनिर्धाटनं, चिलात- | पौषधशालाकरणम् । पौषधादि। २२४ वशीकाररत्नोपायनादि। २४८ ४९ रथाश्वयोवर्णनं, वरदामप्रभाससाध- |५४ समहिममणिरत्नेनोयोतः, काकिणी- | ६२ क्षुल्लकहिमवत्कुमाराटममालानादि। २१. रत्नेन मण्डला(४९)लेखनम् । २२९ गोशीर्षोपायनादि । ५. सिन्धुदेव्या अष्टमपौषधादि, अब. ५. संक्रमेणोन्ममनिमग्नोत्तरणम् । २३, ६३, २६ ऋषभकूटे नामलिखनम् । २५१ धिनाऽऽलोक्य भद्रासनायुपायनादि। | ५६ आपातचिलातैः सैन्यप्रतिरोधः । २३२/ ६४, २७* विनमिनम्यष्टमो दिव्यमत्या २१६/ ५७,१८* सुषेणकृतःसमहिमाश्वःसिरना | स्त्रीरत्नरत्नाधुवयन, गङ्गासाधनादि ५. वैतादयगिरिकुमाराष्टमपौपधान्ते कटका- भ्यामापातचिलातनिषेधः। २३० च। द्यर्पणादि, तिमिसगुहाधिपकृतमाला- | ५८ नागकुमाराराधनाऽऽगमनवृष्ट्यादि। ६६ खण्डप्रपाताधिपनृतमालसाधनाष्टमान्ते तिलकचतुर्दशकार्पणादि ।२१७| २४१ ऽलङ्क रोपायनादि, सुपेण कृतगङ्गा५२ सेनापतिवर्णन पाश्चात्यनिष्कुटे ५९, १९ समहिमचर्मच्छत्ररत्नाभ्यां । पाश्चात्यनिष्कुटसाधनरत्नानयनादि, हस्त्यादिरत्नैः सिंहलबर्बरदि सैन्यरक्षा। ___ २४३ खण्डपपातगुहाद्वारोद्घाटनादि, २५४ ॥८१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183