Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
जम्बूद्वीप० बृहविषयानुक्रमः
॥ ८२॥
३०४
उन्मग्ननिमनोत्तरणम् । २५६ ॥ इति तृतीयो वश्वस्कारः॥ ८१ महापद्महदहीदेवीरोहिताहरि६६, ४१* गङ्गापश्चिमकूले निध्यष्टमः |७३ क्षुल्लकहिमवद्वर्षधरवर्णनम् । २८२ कान्तानदीप्रपातकुण्डद्वीपादिवर्णनम् ।
तत्प्रादुर्भाववर्णनादि। २६०/७४ पद्मादतत्पद्ममणिपीठिकाशयनीय६७ चतुर्दशरत्ननिधिनवकस्त्रीरत्नादि. श्रीदेवीतत्सामानिकपद्मपरिक्षेपादि- ८२ महाहिमवत्कूटानि(८)। युतस्य महा विनीताप्रवेशः।२६४ वर्णनम् ।
२८८ ८३ हरिवविकटापातिवर्णनम् । ३०६ ६८ चक्रवर्तिताऽभिषेकवर्णनं, देवादि- | ७५ गङ्गासिन्धुरोहितांशाप्रपातकुण्डद्वी- ८४ निषधपर्वततिगिन्छिहदधृतिदेवीसत्कारादि । ७६ पादिवर्णनम् ।
२९५ वर्णनम् । ६९ चक्रादिरत्नोत्पत्तिस्थानानि । २७७/७६ हिमवति सिद्धायतनक्षुल्लहिमवत्कूटादि- | ८५ हरिसीतोदाप्रपातादिसिद्धायतन७. चक्रवर्तिऋद्धिवर्णनम् । २७८ (११)वर्णनम् । २९ कूटादि(९)वर्णनम् । ७१ आदर्शप्रेक्षणं, कैवल्यं, दशसाहस्या | ७७ हिमवर्षाधिकारः। २९९ ८६ पूर्वपश्चिमविदेहदेवोत्तरकुरुभेदैदीक्षा, अष्टापदेऽनशनादि। २८०७८ शब्दापातिवृत्तवैतादयतद्देववर्णनम् । । महाविदेहवर्णनम् । ३१२ ॥ इति भरतचरित्रम् ॥
३०.८८ गन्धमादनतत्कूट(७)८७, उत्तर७२ भरतान्वथें पल्योपमस्थितिको भरतो | ७९ हिमवद्वर्षान्वर्थः। ३०१| कुरुतभूमिभागवर्णनं, पद्मगन्धाद्याः देवोऽपि ।
२८१] ८० महाहिमवत्पर्वताधिकारः। ... (६) जातयः ८८। ३१६
१०
॥ ८२ ।।
For Private and Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183