Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir श्रीउपांगादिविषयानुक्रमे 8 ॥७३॥ mmm १ नमस्कारनिक्षेपाः। ९ | १५ बैताट्यवर्णनम् । ८४] २७ द्वितीयारकस्वरूपम् । २८ जम्बूद्वीप २ गौतमवर्णनम्। १४ १६ उत्तरभरतवर्णनम् । , २८ तृतीयारकस्वरूपम् । १३१ विषयसूचिः ३ जम्बूद्वीपस्थानादिः। १८ १७ ऋषभकूटाधिकारः । २९ कुलकराः। १३२ ४ वेदिकावर्णनम् । २०॥ इति भरतक्षेत्रनिरूपणो नाम प्रथमो ३० कुलकरनीतिः । ५ वनषण्डाधिकारः। वक्षस्कारः॥ ३१ कलादि ऋषभदीक्षा च । १३५ ६ पद्मवरवेदिकावनषण्डवर्णनम् । ३१/१८, ४-६* समयादिशीर्षप्रहेलिकान्तः | ३२ श्रीऋषभप्रभोः श्रामण्यादि। १४६/% ७ जम्बूद्वीप(४ द्वाराधिकारः। ४७ कालवर्णनम् । ८९ ३३ श्रीऋषभप्रभोः जन्मकल्याणकादि८ विजयद्वारवर्णनम् । | १९, ७-८* पस्योपमप्ररूपणा। ९२] नक्षत्राणि। ९,१* विजयादिद्वारान्तराणि । | २. सुषमसुषमाधिकारः ९७ ३४ प्रभोः संहननादि निर्वाणगमनं च१५६ १० भरतक्षेत्रवर्णनम् । ६६ २१ कल्पद्रुमाधिकारः। ९९/ ३५ चतुर्थारकस्वरूपम् । ११ दक्षिणभरतार्द्धवर्णनम् । ६८ २२ युग्मिस्वरूपम्। १०८३६ पञ्चमारकस्वरूपम् । १२ वैताढथस्वरूपम् । ७१/ २३ प्रथमारकनराहारवर्णनम् । ११८/३७ षष्ठारकस्वरूपम् । १३ तत्सिद्धायतनवर्णनम् । २४-२५ प्रथमारकनरवासादिवर्णनम् ।११९ ३८ उत्सपिण्यां प्रथमद्वितीयारकस्व. १४, २-३* दक्षिणार्द्धकटादिवर्णनम् ८२/ २६ प्रथमारकनराणां स्थित्यादि । १२६/ रूपम् । १ ॥ ३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183