Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 147
________________ Shri Mahavir Jain Aradhana Kendra श्री उपांगादि विषयानुक्रमे ॥ ७२ ॥ ९०, चन्द्रादेर्यहादिपरिवारमानं ९१, मेरुपर्वतज्योतिश्वाबाधा ९२, सर्वाभ्यन्तरबाह्यादि नक्षत्राणि ९३ । २६० ९५ चन्द्रादिविमान संस्थानायामवाहकदेवस्वरूपनिरूपणं १४, चन्द्रादीनां शीघ्रमन्दगतित्वं ९५ । ९९ तारकयोरन्तरं९६, चन्द्रादेरप्रम हिषी, जिनसक्थ्याशातनाभयादन्यत्र भोगः ९७, चन्द्रादेः परापरे स्थिती९८, चन्द्राद्यल्पबहुत्वम् ९९ । ॥ इत्यष्टादशं प्राभृतम् ॥ १००, ३१-८७* चन्द्रसूर्य सङ्ख्यायां २६५ २६८ www.kobatirth.org द्वादश प्रतिपत्तयः स्वमते द्वयादिचन्द्रसूर्यसङ्ख्या १०१ पुष्करवरद्वीपादयस्तच्चन्द्रसूर्यादि - २८२ २८५ २८६ सङ्ख्या च । ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ १०२ चन्द्राद्यनुभावे प्रतिपत्तिद्वयं, स्थितपक्षे तदेवस्वरूपम् । १०३ राहुप्रतिपत्तिद्वयं स्थितपक्षे तद्देवस्वरूपनाम (१२) विमान (५)गमनागमन विकुर्वणादि, ध्रुवपर्वराहुचन्द्रलेश्यावर्णादि । २९१ १०२ चन्द्रसूर्ययोः राश्यादित्यत्वे हेतु: १०४, चन्द्रसूर्यकामभोगस्वरूपम् १०५ । For Private and Personal Use Only २९४ | Acharya Shri Kailassagarsuri Gyanmandir १०७, ८८ -१०२* अष्टाशीतिहनामानि । १०६, ९६* उपसंहारः १०७, १०२* । २९७ ॥ इति विंशतितमं प्राभृतम् ॥ प्रशस्तिः । "" ॥ इति श्री सूर्यप्रज्ञप्तर्विषयानुक्रमः ॥ अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्विषय सूचिः। १ वीरस्तुति: १ । सूरस्तुतिः २ । मलयगिरिम्तुतिः ३ । हीर विजयगुरुस्तुति: ४-५ । वाचकानाशीर्वादः ६ । ग्रन्थनाम ७ । 33 39 " "" " सूर्य प्रज्ञतेबृहद्विषया नुक्रमः जम्बूद्वीप • विषयसूचिश्व ।। ७२ ।।

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183