Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां. विषयानुक्रमे सूर्य विषयसूचिः अथ श्रीसूर्यप्रज्ञप्तेविषयसूचिः |८ मुहूर्त्तवृदयपवृद्धी। ९ | २१ सूर्यस्य तिर्यपरिश्रमः वीरस्तुतिः १। १९ दिवसरात्रिविषये मु०। १०/२२ भेदघातकर्णकले विप्रतिपत्तयः तीर्थकरस्तुतिः ।। १. सूर्यमण्डलानि। आगमस्तुतिः ३। ५१ सूर्यमण्डलविषयः। | २३ मुहूर्तगतिः विप्रतिपत्तयश्च (४)। ५२ सूर्यपज्ञप्तिस्तुतिः ४-५। १२ दक्षिणार्द्धमण्डलसंस्थितिः। २१ ॥ इति द्वितीयं प्राभूतम् ॥ १ मिथिलानगयुद्यानवर्णनम् । १३ उत्तरार्द्धमण्डलसंस्थितिः । |२४ प्रकाश्यक्षेत्रपरिमाणम् । २ समवसरणदिशावर्णनम् । १४ चीर्णचरणम्। | ॥इति तृतीय प्राभृतम् ।। | ३, १५* प्राभृताधिकाराः | १५ अन्तरपरिमाणं विप्रतिपत्तयश्च २५ प्रकाशसंस्थानम् । ४, ६-७* प्रथममाभृते प्राभृतमा भूतनामानि (६)। २५ ॥इति चतुर्थ प्राभृतम् ॥ | १६१७ अवगाहनामानम् (५)। ३१/ २६ लेश्याप्रतिघातः । | ५, ८* सूर्यस्य प्रतिपत्तयः। १८ विकम्पनमानविप्रतिपत्तयः (५)। ३२ ॥इति पञ्चमं प्राभृतम् ।। ६, ९.११* सूर्यस्योदये अस्तमयनेषु १९ मण्डलसंस्थानविप्रतिपत्तयः (८)। ३६ २७ ओजः संस्थितिः। च विप्रतिपत्तयः । २० मण्डलविष्कम्भविप्रतिप्रत्तयः (३)। ३८ ॥ इति षष्ठं प्राभृतम् ॥ ७, १२.१२ दशमप्राभृताधिकारः। , ॥ इति प्रथमं प्राभृतम् ॥ |२८ सूर्यावारकः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183