Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां. विषयानुक्रमे UR SRXSAX: 1 सूर्यपज्ञप्ते बृहद्विषयानुक्रमः श्व, प्रवेशनिर्गमयोर्दिनरात्रिमानम् । २८ २१ सूर्यस्य तियग्गतौ प्रतिपत्त्यष्टकं, २५ चन्द्रसूर्यतत्तापक्षेत्रसंस्थित्योः प्रति- ॥ इति प्रथमे चतुर्थ प्रा०प्रामृतम् ॥ | स्थितपक्षश्च । ४८. पत्तिषोडशकं स्थितपक्षश्च । ६७ १६ द्वीपसमुद्रावगाहे पतिपत्तिपञ्चकम् । ३१ ॥ इति द्वितीये प्रथम प्रा०प्रभृतम् ॥ ॥ इति चतुर्थ प्राभृतम् ।। १७ स्थितपक्षः। ३१/ २२ मण्डलान्तरसरक्रमे प्रतिप्रत्तिद्वयं, २६ सूर्यलेश्याप्रतिघाते विंशतिः प्रतिपत्तयः ।। इति प्रथमे पञ्चमं प्रा०प्रामृतम् ।। | भेदघातकरणकलाभ्याम्। ५० स्थितपक्षश्च। १८ दिनरात्र्योर्विकम्पने प्रतिप्रत्तिसप्तकं ॥ इति द्वितीये द्वितीय प्रा०प्राभृतम् ॥ ॥ इति पञ्चमं प्राभृतम् ॥ स्थितपक्षश्च । ३२ २३ प्रतिमुहूर्त सूर्यगतौ प्रतिपत्तिचतुष्कं । २७ ओजःसंस्थितौ पञ्चविंशतिः प्रति॥ इति प्रथमे षष्ठं प्रा०प्राभूतम् ॥ | स्थितपक्षश्च (मुहूर्तगतिदृष्टिपथप्राप्ति- पत्तयः, स्थितपक्षश्च, त्रिंशत १२ मण्डलसंस्थितौ प्रतिपत्त्यष्टकम् । ३७ विचारः)। मुहूनिवस्थिता, षण्मासीभ्यां ॥ इति प्रथमे सप्तमं प्रा०प्राभूतम् ॥ | ॥ इति द्वितीये तृतीयं प्रा०प्राभूतम् ।। । वृद्धिहानी। २० मण्डलपदायामादौ प्रतिपत्तित्रयं, ॥ इति द्वितीय प्राभृतम् ।। ॥ इति षष्ठं प्राभूतम् ॥ स्थितपक्षः, तत्कारणं च। ४४| २४ चन्द्रसूर्यप्रकाश्यक्षेत्रे प्रतिपत्तिद्वा- २८ सूर्यप्रकाश्ये विंशतिः प्रतिपत्त्यः ॥ इति प्रथमे अष्टमं पाभृतप्राभृतम्॥ । दशकं स्थितपक्षश्च। ६६ । स्थितपक्षश्च । इति प्रथम प्राभतम् ।। ।। इति तृतीयं प्रामृतम् ॥ ॥ इति सप्तमं प्राभतम् ॥ SAXSAXSEXEEXICA ॥ ६८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183