Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir प्रज्ञा० श्रीउपा. विषयानुक्रमे ॥१२॥ विषयानुक्रमः ३१६, २२१* जीवनारकादीनां सडिज्ञ- | वधिविचारः ३२१ । ५४३ दीनामल्पबहुत्वम् ३२९ ५५३ त्वादिविचारः। ५३० ॥इति त्रयस्त्रिंशत्तममवधिपदम् ॥ | ॥ इति चतुस्त्रिशत्तमं प्रवीचास्पदम् ॥ ॥ इत्येकत्रिंशत्तम सजिपदम् ॥ ३२२, २२५* अनन्तरागताहारादि- | ३३०, २२७* शीतद्रव्यशारीरादि३१७, २२२* जीवनारकादीनां संयत- (७)द्वारगाथे२२५*, नारकादी- द्वारगाथे२२७", नारकादीनां त्वादिविचारः। ५३६/ नामनन्तराहारादिवैक्रियान्तस्य शीतादिद्रव्यादिशारीरादिसातादि॥ इति द्वात्रिंशत्तम संयतपदम् ॥ । विचारः । ५४४ दुःखादिवेदना। ५५६ | ३१८,२२३* भेदविषयसंस्थानादि- ३२३ नारकादीनामाहारपुद्गलज्ञाना- ३३१ नारकादीनामौपक्रमिक्यादि(१०) द्वारगाथा२२३७, भवः ज्ञानादि । वेदनाविचारः । ५२७ प्रत्ययक्षायोपशमिकस्वामिनः।५३९ ३२९ देवानां देवीतत्परिचरणादि | ३३२ नारकादीनां निदाऽनिदा ३१९ नारकादीनामनुत्तरान्तानामवधि- ३२४कायस्पर्शरूपशब्दमनः वेदनाविचारः क्षेत्रमानम् । प्रवीचारविचार:३२५इच्छा- ॥ इति पञ्चत्रिंशत्तमं वेदनापदम् ।। ३२१ नारकादीनामवधेराकारः३२० मनस उपशान्तिः३२६देवशुक्र- | २२८* वेदनादिसमुद्घातास्तत्स्वामिनश्च। नारकादीनामन्तरदेशानुगामि पुद्गलपरिणामः३३.७स्पर्शादिवर्द्धमानप्रतिपात्यवस्थितेतरा- . प्रवीचाररीतिः३२८कायप्रवीचारा- | ३३३ वेदनादिसमुद्घातकालमानं, ५.८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183