Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
।। ६९ ।।
॥ इति षर्विंशतितमं कर्मवेदवन्धपदम् ॥
३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् |
४९८
।। इति सप्तविंशतितमं कर्मवेद वेदपदम् ॥ ३०५, २१९* सचिताहारार्थादि (८)
द्वाराणि २१८, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोसयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तमागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता
www.kobatirth.org
नामाहारार्थादि ३०५ ।
५०५
३०६ पृथ्व्यादिनामाहारार्थतद्दिगादि । ५०६ ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहार
लोमाद्याहारविचारश्च । ५१० ३०९ नारकादीनामोजोमनोभक्षितादिविचारः । ५११ || इत्याहारपदे प्रथमोद्देशकः ॥ २२०* आहाराभत्र्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारकवभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टि संयतसकषाय्यादिष्या
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
हारकत्वादिभङ्गाः । ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीराहारादिपर्याप्तादिष्वाहारकत्वादिभङ्गाः ।
५२४
|| इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् || ३१३ नारकासुरादीनां साकाशनाकारोपयोगसंख्या ।
५२८
॥ इत्येकोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) ऽनाकार(३) पश्यत्ता विचारः । ५३१ ३१५ केवलिन एकसमयेन ज्ञानदर्शना
भावः ।
५३३
॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥
५२०
प्रज्ञा ●
बृहद्विषयानुक्रमः
॥ ६१ ॥

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183