Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपां. विषयानुक्रमे प्रज्ञा बृहद् विषयानुक्रमः ॥ ५८॥ क्षराश्रद्धाने रुचिनिन्दयोरभावेदीनां र५२धर्मास्तिकायादीनां उद्त्तनारकाणां नरतियम्गत्योऽपि मिथ्यादृष्टित्वम् ) । ३८९ २९३चरमाचरमयोश्च कायस्थितिः धर्मश्रवणश्रद्धाज्ञानशीलाद्यवधि२४२ ओधमत्यादिज्ञान्यज्ञानिस्थितिः। । २५४। संयतत्वादिप्राप्तिविचारः। ४०० इत्यष्टादशं कायस्थिति पदम् ।। २६० असुरादीनामुद्वर्तना। २४३ चक्षुर्दर्शन्यादिस्थितिः (विभङ्गे २५५ जीवनारकासुरादिषु दृष्टिविचारः। ।२६१ पृथिव्यादीनां परत्र धर्मश्रवणादि । ऽवधिदर्शनविचारः)। ३९१ २४५ संयतादिस्थितिः२४४, साकारो- ॥ इत्यकोनविंशतिः सम्यक्त्वपदम् ॥ | ६३ द्वीन्द्रियादीना२३ पञ्चन्द्रियपयोगादिस्थितिः २४५। ३९२/ २५८, २१३ नारकाद्यन्तक्रियाऽन तिरश्च म्। २६३। ४०२ २४६ छद्मस्थकेवल्याद्याहारकानाहारक- न्तरादि(१८)द्वारगाथा२१३* २६४ रत्नप्रभादिनारकाणां तीर्थकृत्त्वास्थितिः । जीवनारकादीनामन्तक्रियाविचारः न्तक्रियामनःपर्यबादिलाभप्रश्नः । २५४ भाषकाभाषकयोः२४७काय २५६नारकादीनामनन्तरपरम्परासंसारपरीत्तापरीत्तादीनां२८ गताना २५७अनन्तरागत तार- | २६५ रत्नप्रभादिनारकादीनां चकिबलपर्याप्तादीनां २४९सूक्ष्मादीनां कादीनामेकसमयान्तक्रिया बासुदेवसेनापत्यादित्वलाभ२५० सम्यादीनां २५१भव्याविचारश्चः २५८। विचारः। ॥ ५८ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183