Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Jain Pustak Pracharak Samstha
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा
बृहदश विषयानुक्रमः
॥५५॥
कर्कशगुर्वादिगुणाल्पबहुत्वं च । २९६/ कायादिभिर्व्याप्तिः, जम्बूद्वीपादे- | न्द्रियसंख्या ।
३१७ १९३ नारकासुरादिभेदेनेन्द्रियतत्संस्था- धर्मादिभिः, द्वीपसमुद्रपरिपाटी, | ॥ द्वितीयोदेशः, इन्द्रियपदं १५॥ नादिविचारः
लोकालोकयोधर्मादिस्पर्श- २०२ सत्यमनआदयः प्रयोगाः(१५)।३१९ | १९४ स्पृष्टादिशब्दादिश्रवणादि
विचारः।
३०८ २०३ नारकादीनां प्रयोगसंख्या । ३२० विचारः।
॥ इन्द्रियपदे प्रथमोद्देशः ॥ | २०४ जीवादिषु सत्यमनआदिप्रयोगबा.९५ श्रोत्रादीनां जघन्योत्कृष्टविषय | २०७-८* इन्द्रियोपचयनिर्वर्तनादिसम |
३२५ मानं ( आत्मालेनेन्द्रियमान
हगाथे।
३०९/ २०५ प्रयोग(१५)तद्वन्धच्छेदोपपात. चक्षुषः प्रकाश्ये)। ३०२/ १९९ नारकादीनामिन्द्रियोपचयनिर्वर्तन- (५)विहायो(१७)गतिभेदाः १९६ लोकव्यापिचरमनिर्जरापुद्गला. तत्समयमानलब्ध्युपयोगाद्धा
(म्पृशदस्पृशदुपसम्पद्यमानादि नामभेदाद्यज्ञानेऽप्याहरणम्। ३०४ तज्जघन्योत्कृष्टाल्पबहुत्वा
विहायोगतौ। १९७ आदर्शादिषु स्वप्रतिभागप्रेक्षणम्।। वगाहना।
३१० ॥ इति पोडशं प्रयोगपदम् ॥ ३०५/२०० अपायेहाऽवग्रहभेदाः नारकादीनां | २०७,२०९* (लेश्याया योगपरिणाम१९८,२०६* आवेष्टितविततयोः समाः | तत्संख्या च।
३११ त्वसिद्धिः) आहारसमशरीरादिनोऽवगाहः, आकाशस्य धर्मास्तिः | २०१ नारकादीनां भूतानागतबद्धमुक्त । संग्रहणी२०९* नारकाणां समा
॥५५॥
For Private and Personal Use Only

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183