Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 37
________________ 28 (6) TM : अयमपि बालारुणाख्यो दिव्याङ्गुलीयकालङ्कारः ... वज्रायुधस्य प्रस्थापनीयः। वकव्यश्च तत्प्रधानप्रणयी विजयवेगः- एष यामिनीयुद्धेषु विषमशत्रुसैन्यसन्निरुद्धस्य वज्रायुधस्य पाणिप्रणयितां त्वया नेतव्यः । TM (N). p. 63 (14 ff.) TMS : अङ्गुलीयकमेतत्तु वज्रायुधचमूपतेः ।। वाच्यो विजयवेगाख्यस्तत्प्रधानो यथा त्वया । निशायुद्धेषु सेनान्यः सन्निधेयमिदं सदा ।। II 5-6. TMKS: अङ्गुलीयमिदं प्राप्यं वज्रायुधचमूपतेः ॥ वाच्यो विजयवेगाख्यस्तत्सखश्च यथा त्वया। निशायुद्धेषु संरोधे धार्य वज्रायुधान्तिके ॥ 107-108 (7.) TM : अतिक्रान्ते च षष्ठीमागरे, समागते च दशमेऽह्नि...। TM (N) p. 78 (1) TMS : षष्ठीजागरणे जाते प्राप्तेऽथ दशमे दिने । II. 33 TMKS : षष्ठोजागरणे वृते संप्राप्ते दशमेऽहनि। 130. (8) TM : मयाप्यय...अखिलरत्नकोशाध्यक्षस्य महोदधेः ससाक्षिकं समर्पितम्...। TM (N) p. 81 (19 ff.) TMS : उपनीतं भयाप्यद्य रत्नाध्यक्षमहोदधेः। II. 47. TMKS : उपनोतं मयाप्यय रत्नाध्यक्षमहोदधेः। 146. (9) TM : तदप्यदृष्टपूर्व रूपमिव नृपकुमारस्य दिव्यं देवतायतनमस्याः ।...कथं चास्य तव नायकस्य प्रवेशे नितान्तमपि सस्पृहा मार्गमुपदिशति। TM (N) p. 280 (6. ff.) TMS : इदं रूपमिवैतस्याः कुमारस्यातिसुन्दरम् । अपूर्व चैत्यमेतस्याः शंसत्येतत्पथं कथम् ॥ V. 124. TMKS : इदमद्भुतसौन्दर्य कुमारस्यास्य रूपवत् । अपूर्व चैत्यमेतस्याः कथं मार्ग वदत्यसौ ॥ 627. (10) TM: इत्यु कति मयि संस्मृत्य तत्रावृत्तमात्मीय मप्रागल्भ्यविलसितमुद्भिन्नलज्जा स्मिता...! TM (N) p. 364 (9 f.) TMS : इत्युक्ते सा स्वमस्मार्षीत् प्रागप्रागल्भ्यवलिगतम् ॥ VII. 60. TMKS : इत्युक्ता स्वस्य सस्मार प्रागप्रागल्भ्यचेष्टितम् ।। 857. (11) TM : ...प्रियङ्गुसुन्दरी नाम देवी...वेदितुमुदन्तमभिजनस्य...जम्बूद्वीपमागच्छत् । ...प्रियंवदाभिधानया प्रधानदेव्या समन्विता...। TM (N) p. 407 (10 ff.) TMS : प्रवृत्तिं वेदितुं तस्य प्रिया खेदवशंगता । प्रियङ्गुसुन्दरी नाम जम्बूद्वीपमथागमत् ।। VIII 107 'TMKS : प्रियङ्गुसुन्दरी नाम तत्प्रियाऽथ विषादिनी ॥ प्रवृत्ति वेदितुं तस्य जम्बूद्वीपमुपागमत् । 1063-64. (12) Pallipala Dhanapāla normally summarises the verses of the prose-romance if they are in metres other than the Anuştubh or Aryā. But in one case he has made an exception and incorporated a verse* of the original in the Sikhariņi metre in the body of the text of the 40. cf. TM(N) p. 359 : प्रभातप्रायाऽसौ रजनि etc. ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146