Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 133
________________ ८४ श्रीपल्लीपालवं शोयधनपालविरचितः मा विधात्वं मुधा खेदं मयेदं सखि ! सुश्रुतम् । सा निजं व्याजहाराथ प्रतीहारं महोदरम् ॥१३०॥ स्वया मुक्तप्रमादेन प्रासादेऽमुत्र तत्र च । उपद्रवः क्षुद्रजनाद् रक्षणीयः प्रतिक्षणम् ॥१३१॥ इत्युक्त्वा सत्वरं प्राप निजमन्दिरमिन्दिरा | प्रियङ्गुसुन्दरी प्रेयःसङ्गमं नासदत् पुनः ॥ १५२ ॥ एषा तथाऽप्यसंञ्जातविद्वेषा सर्वविद्विरि । पुण्यमाव पूर्णायुस्त्यक्तवैक्रियविग्रहा ॥१३३॥ विजयार्थेऽवतीर्याप विद्याधरधरापतेः । पुत्रीत्वं तामवेहि लमिमां तिलकमञ्जरीम् ॥१३४॥ असौ दृढपतिप्रेम संस्कारा पुरुषान्तरे । अस्थादस्थापित प्रीतिश्विरं प्राचि दिने पुनः ॥ १३५ ॥ दृष्ट्वा हारमिमं जातस्मृतिर्मोहं जगाम च । कण्ठे प्रेयानधाद् गच्छन्नित्यमुं च न मुञ्चति ॥ १३६ ॥ अथ प्रभो ! स ज्वलनप्रभः कथमभूदिति । सहर्ष पर्षदा पृष्टः स महर्षिरभाषत ॥ १३७॥ अत्रैर्वै भरते शकावतारे हारमादरात् । साकेतपतये मेघवाहनाय वितीर्य सः ॥ १३८ ॥ अगान्नन्दीश्वरे तत्र निजमित्रं सुमालिनम् । गिरा संवेगदायिन्या जिनधर्मम [बोध ] यत् ॥ १३९॥ पुनरेत्य मर्त्यलोक भरतैरावतादिषु । अर्हतामानैर्च भक्तचा सप्तत्याभ्यधिकं शतम् ॥१४०॥ प्राप्ति चरमदेहस्य खेचरेन्द्रश्रिया सह । जन्मान्तरेऽर्जयित्वाऽसौ पूर्णायुरवतीर्य च ॥ १४१ ॥ मयैव दत्तविद्यस्य साकेतपुरभूभृतः । तस्यैवं तनेयत्वेन बभूव हरिवाहनः ॥ १४२॥ १द । २ मं । ३ र्द्ध । ४ त । ५ मा । Jain Education International 2010_05 [ प्र० ६ । ७ सो । ८ तत । ९ म । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146