Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 134
________________ तिलकमञ्जरीसारः। अथ दृष्ट्वा मुनिः प्रष्टुकामां मलयसुन्दरीम् । [भू]यो बेभाषे कल्याणि ! श्रुणु वृत्तं सुमालिनः ॥१४३॥ सम्यग्दर्शनसंलीनः स च्युत्वा* सिंहलेष्वभूत् । सुतः समरकेतुः श्रीचन्द्रकेतुनरेशिनुः ॥१४॥ इति सदसि तदीयप्राच्यजन्मस्वरूपं निखिलमपि निगद्य प्रोस्थिते तत्र साधौ । विदितभवैविवर्तप्रोषितामन्दशोकः स सुरखचरलोकः स्वं स्वमोकं प्रयातः ॥१४५ ॥ इति श्री[तिलकमञ्जरीसारे] प्राम्भवपरिक्षानो नामाष्टमो विश्रामः। [इत्यष्टमं प्रयाणकम् । ] १ भ । *Having descended. Note the peculiar use of the root च्यु in the Jainistic sense. २ लब्ध । ३ द । * The author's verses are 141. The restoration of the gaps by the editor adds more verses and brings the total to 145 ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146