Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 126
________________ ८ तिलकमञ्जरीसारः। ৬৩ तदेव धारितः कालमेतावन्तं ममान्तिके । अत्रायातेऽधुना स्वामिन्यहमेनमिहानयम् ॥४१॥ तदयं गृह्यतामित्थमुक्त्वा रत्नकरण्डकात् । हारं विधुनिदाम्भोधेः सहोर्मिकमुदक्षिपत् ॥४२॥ तमहं तु पुरा दृष्टमिव स्पृष्टमिवोरसा ।। चितं विमृश्य विस्मेरोऽभ्यधां गन्धर्वकं पुरः ॥४३॥ देव्यास्तिलकमञ्जाः कण्ठपीठं विनाऽऽस्पदम् । नान्यदस्य तदा मुञ्च कण्ठेऽमुं चंटुलत्विषम् ॥४४॥ मुद्रया चानया “पूतपाणिः काञ्चीन्द्रजा यथा । देवार्चा कुरुते कुर्यास्तथेत्युक्त्वाऽत्यसर्जयम् ॥४५॥ तस्यागेमिष्यतोऽन्येधुर्माग पश्यन्तमेत्य माम् । चेटी चतुरिकाऽवोचदिमं तिलकमञ्जरी ॥४॥ तव प्रहितवत्येवमुक्त्वाऽये लेखमक्षिपत् । वामाणि स्पन्दमानेऽहं सखेदस्तमवाचयम् ॥४७॥ युग्मम् । स्वस्त्येकशृङ्गो राजेन्द्रपुत्रं श्रीहरिवाहनम् । अपारदुःखाकूपारमग्ना तिलकमञ्जरी ॥१८॥ नत्वा विज्ञपयत्येष कण्ठमाश्लिष्य मेऽधुना । रुषेव त्वत्परीरम्भारमं हारो न्यवारयत् ॥४९॥ तथाऽप्यहमिहस्था वा तीर्थान्तरगताऽथवा । यावज्जीवामि नो तावदुत्तार्या मानसादिति ॥५०॥ कथञ्चन विसृज्यैनां तत्कालोत्थाधिबाधितः । निशीथे निरयां सैन्याद् भृगुपातकृतादरः ॥५१॥ गत्वा वनाध्वना दूरमध्यारूढो गिरेस्तटम् । कामदं तीर्थमन्विष्यन्नेकमीक्षे नृपात्मजम् ॥५२॥ धार्यमाणं दुकूलान्ते श्लिष्यमाणं च [पादयोः । ] [मुहुः प्रसाद्यमानं च ] राजपुत्र्या सबाष्पया ॥५३॥ वीक्ष्य तं द्विगुणोद्वेगोऽवदं सौम्य ! क्व गम्यते । पादानतामिमी हित्वा बालामेकाकिनी वने ॥५४॥ १ त । २ तं। ३ तवां । ४ of the ocean exatremly churned । ५ ड or F। ६ परिचितम् । ७त्र । ८ प्त । ९ तस्य नाग।. यां । ११ म्य। १२ र्य । १३ म । ११ जद्र । १५ या । १६ थ । १७ भि । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146