Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
[प्र०
श्रीपल्लीपालवंशीयधनपालविरचितः नरः सोऽप्याधिपत्येऽथ तासु कन्यासु मां न्यधात् । प्रावर्त्तयच्च तच्चैत्यरामणीयकवीक्षणे ॥१०७। तत्प्रेरिताऽहं विस्मेराऽपश्यं प्रासादसम्पदम् । पुरा दृष्टामिवाराद्धामिव निर्मापितामिव ।।१०८॥ तद्गर्भगृहगर्भस्थं वज्ररत्नविनिर्मितम् । तिरस्कुर्वाणमुद्दीप्रतेजसा दीपदीधितीः ।।१०९।। अचिंतं दिव्यकुसुमैर्हरिचन्दनचर्चितम् । बिम्बमालोकयं श्रीमन्महावीरजिनेशितुः ॥११०॥ तत्तातकल्पमालोक्य पूर्वाभीष्टस्य कस्यचित् । स्मरन्तीवोल्लसद्बाष्पगद्गदा प्राणमं तदा ॥१११॥ स्वसंवेद्यमथानन्दशोकमिश्रं दशान्तरम् । तद्वक्त्रसंसजन्नेत्राऽनुभवन्ती चिरं स्थिता ।।११२॥ सखीभिश्चार्थिताऽम्भोधिं द्रष्टुं प्राकारकुट्टिमे । आरुह्य तस्य पश्यन्ती वीचिवाचालितं तलम् ॥११३॥ नौनिविष्टं तदासीननिद्रानिःसहनाविकम् । गृहीत्वा चामरच्छत्रैः परीतं परिचारकैः ॥११४॥ कुमारमेकमद्राक्षं त्र्यक्षनेत्रानला कुलम् । मनोभवमिवाम्भोधिजलदुर्गमुपागतम् ॥११५॥ तेनेव मन्मथेनाऽथ हृदि मे कृतमास्पदम् । व्यापुर्वपुस्ततो भावास्तद्भटा इव सात्त्विकाः ॥११६॥ तदा विदग्धां किं मुग्धां मुकुलां किं विकस्वराम् । लोलां कि निश्चलो तस्मिन् न जाने दृशमक्षिपम् ॥११७॥ कुमारः सोऽपि सोन्मादं साभिलाषं सविभ्रमम् । ससम्मदं समन्दाक्षं समदं मामुदैक्षत ।।११८॥ अथ तेन कृतादेशः सविभ्रमचलद्धृवा । एकः प्रणम्य निर्यामयुवा किञ्चिदुवाच माम् ॥११९॥ देवि ! सिंहलभूचन्द्रचन्द्रकेतुनृपात्मजः । असौ समरकेतुर्कीतन्त्रेण वशयन्नृपान् ॥१२०॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146