Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 101
________________ ५२ श्रीपल्लीपालवंशीयधनपालविरचितः [प्र० विशेषदुःखितां सख्या[ऽऽश्वास्यमानां वियोगिनीम् । कथाभिर्बन्धुसुन्दर्या चिरन्तनवियोगिनाम् ॥१४॥ प्रातः कात्यायनी नाम शुद्धान्तपरिचारिका । सोत्सुकाऽऽगत्य मामाह] देवी दिशति सादरम् ॥१५॥ कामत्रयोदशीयं तत् [चित्रनेपथ्यमण्डितः । प्रस्थितः प्रमदालोको भवत्या सवयस्यया ॥१६॥ कुसुमाकरमुद्यानमद्यानङ्गमहोत्सवे । गन्तव्यमर्चनीयश्च विशेषाद् विषमायुधः ॥१७॥ दत्ताऽसि मन्त्रिमन्त्रेण त्रिा सन्धिविधित्सया । वज्रायुधस्य सेनान्ये श्वः प्रदानं भविष्यति ॥१८॥ श्रुत्वा तद्वचोवज्रव्याहतेवास्मि मूर्छिता । अवाप्तचेतना चैतच्चेतसाऽमहमकल्पयम् ॥१९॥ अधिक्षिपामि किं तातमथवा सचिवानहम् । यद्वा ममैव दुष्कर्मापराध्यति पुरा कृतम् ॥२०॥ आशयाऽलीकयाऽप्येवं जीवितु यन्न लभ्यते । निश्चित्याङ्गपरित्यागमिति चेटीमवादिषम् ॥२१॥ सायमेष्याम्यहं भद्रे ! सम्प्रत्युन्निद्रकाक्लमः । एवं तस्यां विसृष्टायामभ्यधाद् बन्धुसुन्दरी ॥२२॥ मा विषीद प्रसीद त्वं कुरुष्व गुरुशासनम् । भर्तृपुत्रि ! महेऽमुष्मिन् माननीयो मनोभवः ॥२३॥ एवमुक्ते तया स्नात्वा परिधायाऽरुणांशुके । अन्तःपुरान्तराऽशोकस्थितं स्मरमपूजयम् ॥२४॥ 9 After this there seems to be lacuna as the description of the arrival of Gandharvadatta's maid Katyāyni is not mentioned. Moreover, after vs. No. 16 follows vs. No. 19, which shows that something is missing due to some scrible error here. The lacuna is proposed to be bridged by newly supplying the portion shown in square brackets and giving fresh verse Nos. २ स्वः । ३ स्पृ । ४ य। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146