Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
तिलकमञ्जरीसारः।
लब्धसंज्ञा कियत्याऽपि वेलया जडिताऽभ्यधाम् । तरङ्गलेखे' ! मा सिञ्च कमण्डलुजलेन माम् ॥१०६॥ उन्मुद्रिताक्षी चाद्राक्षमाईदिव्यांशुकावृतम् । स्वमेव दारुसमान्तःपद्मपर्यशायिनम् ॥१०७|| विस्मयादुत्थिताऽपश्यं तत् तरदारुमन्दिरम् । सरस्यदृष्टपारेऽत्र यानपात्रमिवार्णवे ॥१०८॥ कस्येदं दारुसम स्याद् यद्वाऽलं चिन्तयाऽनया' । भूयोऽभीष्टं करोमीति सरो निपतनोत्सुका ॥१०९॥ बध्नती तेन तोयादिव्यवस्त्रेण गात्रिकाम् । लेखं तदञ्चले वीक्ष्य कौतुकेन व्यभावयम् ॥१०॥ स्वस्ति श्रीमन्महाराजचन्द्रकेतुपदाम्बुजे । भृङ्गः समरकेतुः श्रीकाञ्च्यां द्रविडशासितुः ॥१११॥ पुत्री विष्टपनेवेन्दुकलां मलयसुन्दरीम् । निर्वापयति सप्रेमगौरवं क्षेमवार्तया ॥ ११२॥ स्मरामि स्मरयात्रायां रात्रावुपवने रहः । तानि ते सुभ्रु" ! विश्रम्भललितानि दिवानिशम् ॥११३॥ अत्रैव च वचः किञ्चिद् बोध्यते बन्धुसुन्दरी । श्रुत्वा मद्विक्रमं प्रीतात् पितुः प्रातः सखीं तव ॥११४॥ लप्स्ये निर्वाच्यमित्याशा पूर्णा मे न जितेऽप्यरौ । निःप्रमादं तनौ देव्यास्तथापि स्थीयतामिति ॥११५॥ दिष्टया जीवति में प्रेयान् न श्रेयान् मरणादरः । मूलस्थानं परं वारि मृष्टं कष्टं न लभ्यते ॥११६॥ इत्यादि चिन्तयन्त्या मे तत् तरत्तीरमासदत् । तीरेवतीर्य च स्नानदेवार्चनविधि व्यधाम् ।।११७॥ पुष्पावचायिनी योषित्प्रोषितप्राययौवना । एका तत्राऽथ मां वीक्ष्य वत्से मलयसुन्दरि ! ॥११८॥ कुतस्त्वं कथमेका च का चेयं वल्कलावृतिः ।
इति ब्रुवाणा बाहुभ्यामग्रहीत् कण्ठकन्दले ॥११९।। १ ख । २ चिन्तनयोया । ३ छ । ४ याः । ५ ८ । ६ ई । ७ ष्टया ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1c67bd46156c47294bfe7a8a715373c1ab2cd3ed6626625bb0c0b56c7bd9e07d.jpg)
Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146