Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 98
________________ तिलकमब्जरीसारः। ४९ इतश्चैत्य ततश्चैत्यात् पुष्पपात्रभृतान्वितः । एकदेवलकेनेदं स राजपुरुषोऽभ्यधात् ॥१४८॥ बाले ! भाले निधेहीदं दृग्धारिहरिचन्दनम् । मूर्ध्नि देवाङ्गसंलग्नशेषं कुसुमदाम च ॥१४९॥ पुष्पपात्री पुरोधाय ततो देवलकोऽवदत् । नृत्यन्त्याः पद्मरागोऽसौ रसनातच्युतस्तव ॥१५॥ तदेतं सङ्ग्रहाणेति भाषमाणं च तं मुहुः। तथैव धीवराधीशदत्तनेत्राहमभ्यधाम् ॥१५१॥ भद्र ! किं भाषसे भूयो भूयः सर्व श्रुतं मया । स्वीकृतो नायकश्चायमत्युज्जागररागभूः ॥१५२॥ किन्तु तिष्ठत्वयं यावदिहस्थाऽहं गता पुनः। .. स्वस्थानं स्वीकरिष्येऽमुं काञ्चीमध्यसमागतम् ॥१५३॥ श्रीखण्डेनाऽथ पुण्ड्राणि कन्यानां स नरोऽकरोत् । प्रापय स्वयमेवाहमलिकं तिलकश्रियम् ॥१५४॥ आदाय पुष्पदामाऽर्थं [पा]थोधेः पूजनच्छलात् । तस्य राजकुमारस्य कण्ठदेशे न्यवेशयम् ॥१५५॥ सोऽपि सजा तया जातमिवोद्वाहमहोत्सवम् । आत्मनो मन्यमानस्तं निर्यामं नर्मणाऽब्रवीत् ॥१५६॥ मुहुः किमीक्षसे नास्या दास्याम्यंशमपि स्रजः । इतो भङ्गया कयाऽप्यन्यां याचस्व यदि ते स्पृहा ।।१५७।। सखेदं सोऽप्युवाचेदं याचे कमिह यत् तव । नीता प्रणयिनी ताश्च कन्याः कैश्चन मायिकैः ॥१५८॥ श्रुत्वेति किमु नमेंदं कि वाऽयं वीक्षते न 'माम् । एवं विमृश्य पश्यन्ती दिशः प्रेक्षे न कन्यकाः ॥१५९॥ विच्छायोऽभूत् कुमारोऽपि सालमालोक्य निर्जनम् । जगाद च विषादस्य सखे ! मात्मानमर्पय ॥१६॥ कृतं त्वया हि स्नेहस्य बुद्धभक्तेश्च सन्निभम् । इदं ममैव दुर्दैवललितं' फलितं सखे ! ॥१६॥ १ ष्टप २ । रहा । ३ छ । १ न । ५ मं । ६ त । ति, म. ७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146