Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
२]
तिलकमञ्जरीसारः
वन्द्यमानव्रणोद्वान्तरक्तबिन्दूत्करं भटैः । दृष्टशौर्यगुणाकृष्टचेताश्च तमुपागतम् ॥८४॥ पश्यंस्तादृगवस्थं तं स्थित्वा खिन्नमना मनाक् । चामरग्राहिणीं दृष्ट्वा पप्रच्छासौ सचेतनाम् ॥ ८५ ॥ भद्रे ! कोऽयं सुतः कस्य किमर्थं चामुना कृतम् । ऊढक्षात्रनयेनापि छयुद्धमियन्निशि ॥ ८६ ॥ प्रमृज्याश्रूणि साऽवोचत् किमस्याच निवेद्यते । तथापि कथयाम्येषा मन्दभाग्या तवाग्रहात् ||८७|| अयं हि सिंहलद्वीपे चन्द्रकेतोर्महीभृतः । पुत्रः समरकेतुः प्राक् गतोऽभूद् द्वीपभूभुजाम् ||८८ || जयाय कटके तस्मादकस्मात् पितुराज्ञया । राज्ञः काञ्चीपतेः कर्तुं साहायकमिहागमत् ॥ ८९॥ ततोsधदिनमुद्याने कामायतनमास्थितः । यात्रायातपुरीनारीलोकमालोकयन्नयम् ॥ ९० ॥ केनापि हेतुना सायमुन्मना मदनालये । शयिष्येऽहमिहैवेति विससर्ज परिच्छदम् ॥९१॥ आगत्याथ निशीथेऽसौ वाहिनीं समनीनहत् । नायं क्रमो नयस्येति वार्यमाणोऽपि मन्त्रिभिः ॥९२॥ अनाप्तेन स्पशेनेव दैवेनाकृष्य संप्रति ।
इमां भुवमवस्थां च कुमारोऽयमनीयत ॥९३॥ एवं वदन्त्यामेवास्यां सिंहलेन्द्रप्रजामिव । स्फुरद्बालारुणज्योति ज्योतिरालीममीलयत् ॥९४॥ तर्मित्रेवैरिविजयाभिलाषद्रवखविते ।
तेजस्युज्जृम्भिते देव ! प्रताप इव भापतेः ॥ ९५ ॥ कुमारः स जजागार वज्रायुध ! किमायुधम् । न गृह्णातीति सञ्जल्पन् पूर्वसङ्कल्पसम्भ्रमात् ॥९६॥ अस्मदन्तः प्रविष्टं च किञ्चिदुन्मीलितेक्षणः । क्षीणतेजा ददर्श स्वं दर्शेन्दुरिव सूर्यगम् ॥ ९७॥
१ इयां । २ । ३ ह्रा |
Jain Education International 2010_05
For Private & Personal Use Only
१५
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146