Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 717
________________ ६२८ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् वेदितब्बो, कम्मानं वेमत्तता वेदितव्बा, कम्मानं विपाको वेदितब्बो, कम्मनिरोधो वेदितब्बो, कम्मनिरोधगामिनी पटिपदा वेदितब्बा ति, इति खो पनेतं वुत्तं, कि घेतं पटिच वुत्तं? चेतनाह, भिक्खवे, कम्म घेतयित्वा कम्मं करोति कायेन वाचाय मनसा। कतभो च, भिक्खवे, कम्मानं निदानसम्भवो ? फस्सो, भिक्खवे, कम्मानं निदानसम्भवो । कतमा च भिक्खवे, कम्मान वेमत्तता ? अस्थि, भिक्खवे, कम्म निरयवेदनीयं, अस्थि कम्मं तिरच्छानयोनिवेदनीय, अस्थि कम्मं पेत्तिविसयवेदनीय, अस्थि कम्मं मनुस्सलोकनीयं, अत्थि कम्मं देवलोकवेदनीयं । अयं वुच्चति, भिक्खवे, कम्मानं वेमत्तता। कतमो च, भिक्खवे, कम्मानं विपाको ? तिविधाहं भिक्खवे, कम्मानं विपाकं वदामि-दिट्टेव धम्मे उपपजे वा अपरे वा परियाये। अयं वुच्चति, भिक्खवे, कम्मानं विपाको। कतमो च, भिक्खवे, कम्मनिरोधो १ फस्सनिरोधो, भिक्खवे, कम्मनिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो कम्मनिरोधगामिनी पटिपदा सेय्यथीदं-सम्मादिहि...पे०...सम्मासमाधि। __ यतो खो, भिक्खवे, अरियसावको एवं कम्मं पजानाति, एयं कम्मानं निदानसम्भवं पजानाति, एवं कम्मानं वेमत्तं पजानाति, एवं कम्मानं विपाकं पजानाति, एवं कम्मनिरोधं पजानाति एवं कम्मनिरोधगामिनी पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति कम्मनिरोधं । कम्म, भिक्खवे, वेदितबं...पे०...कम्मनिरोधगामिनी पटिपदा वेदितब्बा ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।" इति अंगुत्तरनिकाये ६।६।९। पृ० १२० ॥ पृ० १७३ ५०४ पंचाणुन्वता......। तुला-"महानामो सक्को भगवन्तं एतदवोच-कित्तावता नु खो, भन्ते, उपासको होती ति ? यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्म सरणं गतो होति, सङ्घ सरणं गतो होति; एतावता खो, महानाम, उपासको होती ति । कित्तावता पन, भन्ते, उपासको सीलवा होती ति? यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिवरतो होति, सुरामेरयमजरमादहाना पटिविरतो होति; एतावता खो, महानाम, आसको सीलवा होती ति।" इति अंगुत्तरनिकाये ८।३।५। पृ० ३२४॥ ___ "पश्चिमा, भिक्खवे, वणिजा उपासकेन अकरणीया। कतमा पञ्च ? सत्यवणिजा, सत्तवणिज्जा, मंसवणिज्जा, मजवणिज्जा, विसवणिज्जा-इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया ति।"-इति अंगुत्तरनिकाये ५।१८।७। पृ० ४५४ ॥ पृ० १७३ पं० २२ दोग्गतिं गच्छंति......। तुला-"तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि तीहि ? अकुसलेन कायकम्मेन, अकुसलेन वचीकम्मेन, अकुसलेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। __ तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे । कतमेहि तीहि ? कुसलेन कायकम्मेन, कुसलेन वचीकम्मेन, कुसलेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे ति। तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि तीहि ? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन-इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये। तीहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि तीहि १ अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन-इमेहि खो, भिक्खवे...पे०...एवं सग्गे ति ।" इति अंगुत्तरनिकाये ३ । १५ । १-२ । पृ० २७२-२७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886