Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 800
________________ सप्तमं परिशिष्टम् स्थानाङ्ग-समवायाङ्गसूत्राणां परस्परम् आगमादिकतिपयशास्त्रान्तरैश्च तुला [१] स्थानाङ्गसूत्राणां तुला स्थानाङ्ग समवायाङ्गसूत्राणां यैः शास्त्रैः सह तुला अस्मिन् परिशिष्टे प्रदर्शिता तेषां सङ्केतानां स्पष्टी - करणमित्थं ज्ञेयम् — आचा० = आचाराङ्गसूत्रम्, सूत्र ० = सूत्रकृताङ्गसूत्रम्, स्था० = स्थानाङ्गसूत्रम्, सम० = समवायानसूत्रम्, तित्थोगाली ० = तित्थो गालीप्रकीर्णकम् एते च सर्वेऽपि ग्रन्थाः श्रीमहावीरजैन विद्यालय[मुम्बई] प्रकाशिता अत्र ज्ञेयाः । तदनुसारेण सूत्राङ्कादि निर्दिष्टमत्र । 9= ·= भग० = = भगवतीसूत्रम्, ज्ञाता० = ज्ञाताधर्मकथाङ्गसूत्रम्, उपासक० = उपासकदशाङ्गसूत्रम्, औप० औपपातिकसूत्रम्, राजप्र० = राजप्रश्नीयसूत्रम्, जीवा० = जीवाभिगमसूत्रम्, प्रज्ञा० = प्रज्ञापनासूत्रम्, जम्बू ० = जम्बूद्वीपप्रज्ञप्तिसूत्रम्, चन्द्र ० = चन्द्रप्रज्ञप्तिसूत्रम्, सूर्य० = सूर्यप्रज्ञप्तिसूत्रम्, उत्तरा० = उत्तराध्ययन सूत्रम्, नन्दी ० - नन्दीसूत्रम्, अनु० अनुयोगद्वारसूत्रम्, आव० = आवश्यकसूत्रम्, कल्प० = कल्पसूत्रम्, कल्पसूत्रसामा० = कल्पसूत्रसामाचारी, कल्पसूत्रस्थ ० = कल्पसूत्रस्थविरावली आव०नि० = आवश्यक निर्युक्तिः, भोघनि० = ओघनिर्युक्तिः, पिण्डनि० = पिण्डनि० = पिण्डनिर्युक्तिः, एते च सर्वेऽपि प्रन्थाः श्रीहर्षपुष्पामृत - जैनग्रन्थमाला [लाखाबावल, सौराष्ट्र] प्रकाशिते आगमसुधासिन्धौ विविधविभागेषु विद्यमाना अत्र ज्ञेयाः । तदनुसारेण सूत्र-गाथाङ्कादि निर्दिष्टमत्र । निशीथ ० = निशीथसूत्रम्, बृहत्कल्प० १० = बृहत्कल्पसूत्रम्, बृहत्कल्पभा० = बृहत्कल्पभाष्यम्, निशीथ भा० = निशीथभाष्यम्, दशा ० = दशाश्रुतस्कन्धः, व्यव० = व्यवहारसूत्रम्, ऋषि० = ऋषिभाषितानि [इसिभासियाई], आवश्यकचू० = आवश्यकचूर्णिः, दशवै ० = दशवैकालिकसूत्रम्, दशवै• नि० = दशवैकालिकनिर्युक्तिः, आचा०नि० = आचाराङ्गनिर्युक्तिः, तस्वार्थ० = तत्त्वार्थ सूत्रम्, प्रशम० = प्रशमरतिः । षट्खण्डागमधवला टीका, तत्त्वार्थराज० = तत्त्वार्थराजवार्तिकम्, भगवती आराधना, भगवतीआराधनाटीका विजयोदया, तिलोयपण्णत्ती, मूलाचारः, एते षडपि ग्रन्था दिगम्बर जैन संस्थातः प्रकाशिताः । तदनुसारेण गाथाङ्कादि ज्ञेयम् । पं० पृ० १ १ २ ४ ९-१७ . १४ ९ ९ ५ ६ ४ १ ३ Jain Education International आचा० ११, सूत्र० २ १, २, ३, ४, सम० १[१] सम० १[३] प्रज्ञा० ११४ जम्बू० प्रज्ञा० ३६ । ३४४ ३ कल्प० १४७ प्रज्ञा० १1३, सम० १ [४], १२४, आप० ४२ । ४, जीवा० १।३।१२४ । १, २१।२७२।१६, जीवा० १।३।२१३।१२ ७११ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886