Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 840
________________ कतिपयानि विशिष्टानि टिप्पणानि ७५१ पविटे जीवे कालं करेति नेरतिएसु उववजति, एवं जाव तिणिमलतार्थभसमागं माणं अणुपविटे जीवे कालं करेति देवेसु उववजति। ३. चत्तारि केतगा पनत्ता, तंजहा-सीमूलकेतगते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणिताकेत गते। एवामेव चउविधा माया पन्नत्ता, तंजहा-सीमूलकेतणासमाणा जाव अवलेहणितासमाणा। वंसीमूलकेतणा समाणं मायं भगुपविटे जीवे कालं करेति णेरइएसु उववजति, मेंढविसाणकेतणासमा मायमणुपविटे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, अवलेहणिता जाव देवेसु उववजति, गोमुत्ति जान कालं करेति मणुस्सेसु उववजति, अवलेहणिता जाव देवेसु उववजति।। [४] चत्तारि वस्था पत्नत्ता, तंजहा-किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते हलिद्दारागरत्ते'...। पृ० १९८५०५ अवलेहणिताकेतणते इति शुद्धः पाठोऽत्र ज्ञेयः। पृ० ११८ पं० ६, ८ अत्र पा० मध्ये 'वंसीमूलकेतणासामाणा....''मेंढविसाणकेतणासामाणं' इति पाठः। पृ० ११८५० २४ गोमुत्तित जाव । जे० मध्येऽप्ययमेव पाठः॥ पृ० १३५ पं० २६ पथियायी। जेसलमेरस्थे प्राचीने हस्तलिखितादर्श पथयायी इति पाठः॥ पृ० १४८ पं० १७ अंतोवणीते । अत्र अत्तोवणीते इति शुद्धः पाठः॥ पृ० १५६ पं० २२ सुंठकडे। यद्यपि भगवतीसूत्रे [१३।९।४९८ मध्ये] आगमोदयसमितिमुद्रिते स्थानाङ्गसूत्रे च 'सुंब' इति पाठो दृश्यते तथापि अस्मत्समीपे विद्यमानेषु सर्वेष्वपि प्राचीनेषु हस्तलिखितादशेषु मूलसूत्रे अटी० मध्ये च 'सुंठकडे' इत्येव पाठः स्पष्टं दृश्यते, अतोऽस्माभिरत्र सुंठकडे इति पाठ आहत इति ध्येयम्॥ पृ० १७९५० १८ संगामिता अणिताधिवती। अत्र संगामिताणिताधिवती इति हस्तलिखितादर्शस्थः पाठः शुद्धः॥ पृ० १८० ५० ५ पायत्ताणिते । अत्र पा० मध्ये पत्ताणिते इति पाठः॥ पृ० १९२ पं० २८ 'प्रति, ते लक्षणीकृत्य' इति जेसलमेरादिस्थे हस्तलिखितादर्श शुद्ध पाठः। पृ० २४९ पं० ५ भायारवं...। " इमे य एत्थ पंचमे सुत्ते आलोयणारिहा भाणियब्वामायारवं आहारवं, ववहारोब्वीलए पकुम्वी य। णिजवगवायदंसी, अपरिस्सावी य अट्ठमए ॥ पंचविहं आयारं जो मुगइ आयरइ वा सम्मं सो आयारवं । आलोइजमाण जो सभेदं सव्वं अवधारेति सो आहारवं। पंचविहं आगमादिववहारं जो मुणइ सम्म सो ववहारवं। आलोययं गृहंतं जो महरादिवयणपयोगेहिं तहा भणइ जहा सम्मं आलोएति सो उव्वीलगो। आलोइए जो पच्छित्तं कारवेति सो पकुची। जहा णिव्वहइ तहा पायच्छितं कारवेति सो णिज्जवगो। अणालोएंतस्स पलिउंचंतस्स वा पच्छित्तं च अकरेंतस्स संसारे जम्मणमरणादी दुल्लभबोहीयत्तं परलोगावाए दरिसेति इहलोगे च ओमाऽसिवादी, सो अवायदंसी। आलोइयं जो ण परिस्सवति अण्णस्स ण कहेति ति वुत्तं भवति सो अपरिस्सावी। एरिसो आलोयणारिहो।" इति ६५७७ निशीथभाष्यगाथाया निशीथचूर्णौ । "मायारवं च माधारवं च ववहारवं पकुव्वी य। आयावायविदंसी तहेव उप्पीलगो चेव ॥ १९॥ अपरिस्साई णिव्वावमओ य णिज्जावओ पहिदकित्ती। णिज्जवणगुणोवेदो एरिसो होइ आयरिभो ॥ ४२०॥” इति भगवती आराधनायाम् । तत्रैव अस्य विस्तरेण व्याख्या ५०९ गाथापर्यन्तं वर्तते ।। पृ०२८६ पं०१५ अचेलगं...। तुला-"तथा नवस्थाने यदुक्त यथा हमचेलो तथा होउ पा इदि होक्खदि ति तेन विरोधः" इति भगवतीआराधनाया विजयोदयाटीकायाम् [गा० ४२३] ॥ १. अवशिष्टं सूत्रं यथात्र मुद्रितं तथैव ज्ञेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886