Book Title: Thanangsuttam and Samvayangsuttam Part 3 Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 733
________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् चकवत्ती। नेतं ठानं विजति । ठानं च खो एतं, भिक्खवे, विजति यं पुरिसो राजा अस्स चकवत्ती। ठानमेतं विजतीति ।" इति भङ्गुत्तरनिकाये १ । १५।२। पृ० २९॥ पृ० ३९२ पं०८ बुद्धातिसेसा । तुला-"चत्तारोमे, भिक्खवे, अच्छरिया अन्भुता धम्मा राजे चक्कवत्तिम्हि । कत्तमे चत्तारो? सचे भिक्खवे, खत्तियपरिसा राजानं चक्कबत्तिं दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति । तत्र चे राजा चक्कवत्ती भासति, भासितेन पि सा अत्तमना होति । अतित्ता व, भिक्खवे, खत्तियपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति । सचे, भिक्खवे, ब्राह्मणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति ।...... __ सचे, भिक्खवे, गहपतिपरिसा राजानं चक्कवत्ति दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति ।...... सबे, भिक्खवे, समणपरिसा राजानं चक्कवत्ति दस्सनाय उपसङ्कमति, दस्सनेन पि सा अचमना होति ।......इमे खो, भिक्खवे, चत्तारो अच्छरिया अन्भुता धम्मा रज्ञ चक्कवत्तिम्हि।" इति अंगुत्तरनिकाये ४।१३।१०।पृ० १३९-१४०॥ पृ० ३९३ पं० ५ जोयणनीहारी सरो...। तुला-"आयस्मा आनन्दो भगवन्तं एतदवोचसम्मुखामेतं, भन्ते, भगवतो सुतं सम्मुखा पटिग्गहितं-'भगवतो, आनन्द सिखिस्स अभिभू नाम साबको ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विज्ञापेसी' ति। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो कीवतकं पहोति सरेन विज्ञापेतुं ति ? सुता ते, आनन्द, सहस्सी चूळनिका लोकधात् ति ? एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा भासेय्य । भगवतो सुत्वा भिक्ख धारेस्सन्ती ति। तेनेहानन्द, सुगाहि, साधुकं मनसि करोहि; भासिस्सामी ति । “एवं, भन्ते" ति खो आयस्मा आनन्दो भगवतो पचस्सोसि । भगवा एतदवोच-यावता, आनन्द, चन्दिमसुरिया परिहरन्ति, दिसा भन्ति विरोचना, ताव सहस्सधा लोको। तस्मि सहस्सधा लोके सहस्सं चन्दानं, सहस्सं सुरियानं, सहस्स सिनेरुपबतराजानं, सहस्सं जम्बुदीपानं, सहस्सं अपरगोयानानं, सहस्सं उत्तरकुरूनं, सहसं पुब्बविदेहानं, चत्वारि महासमुद्दसहस्सानि, चतारि महाराजसहस्सानि, सहस्सं चातुमहाराजिकानं, सहसं तावतिसानं, सहस्से यामानं, सहस्सं तुसितानं, सहस्सं निम्मानरतीनं, सहस्सं परनिम्मितवसवत्तीनं, सहस्से ब्रह्मलोकान-अयं बुञ्चतानन्द, सहस्सी चूळनिका लोकधातु।। .. यावतानन्द, सहस्सी चूळनिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, द्विसहस्सी मज्झिमिका लोकधातु। यावतानन्द, द्विसहस्सी मज्झिमिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, तिसहस्सी महासहस्सी लोकधातु। __ आकलमानो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं सरेन विज्ञापेय्य, यावता पन आकलेय्या ति। ___ यथा कथं पन, भन्ते, भगवा तिसहस्सिमहासहस्सिलोकधातुं सरेन विआपेय्य, यावता पन आकलेय्या ति ? इधानन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं ओभासेन फरेय्य । यदा ते सत्ता तं आलोकं सञ्जानेय्युं, अथ तथागतो घोस करेय्य सद्दमनुस्सावेय्य । एवं खो, आनन्द, तथागतो तिसहस्सिमहा. सहस्सिलोकधातुं सरेन विआपेय्य, यावता पन आकङ्ग्रेच्या ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886