Book Title: Tandulvaicharik Prakirnakam
Author(s): Ambikadutta Oza
Publisher: Sadhumargi Jain Hitkarini Samstha
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
2018 MEGHNABHAND
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
३२
नाराय संघयणा समचउरंस संठाण संठिया धणुसहस्साई उड्ढं उच्चतेगं पण्णत्ता, तेणं मणुया दो अप्पमपिट्टिक रंडयसया पण्णत्ता | समणाउसो ! तें मणुया पगहमद्दया पगइविणीया पगहउवसंता पगहपयणुकोह माणमायालोभा मिउमदवसंपन्ना अलीया भद्दया विणीया अपिच्छा असंनिहिसंचया अचंडा असिम सिक्किसि वाणिज्जविवज्जिया विडमंतरनिवासियो इच्छिय कामकामिणो गेहागार रुक्खकयनिलया पुढविपुप्फफलाहारा तेयं मणुयगणा पण्णत्ता ॥ (सूत्र १४ )
छाया - सँध खल्वायुध्मन् ! पूर्व मनुजा व्यपगतरोगातङ्काः बहुवर्षशतसहस्र जीविनः तद्यथा— युगल धार्मिकाः अर्हन्तो वा चक्रवर्तिनो बलदेवा वा वासुदेवा या चारणाः विद्याधराः । ते मनुजाः अनतिवरसौम्यचारुरूपाः भोगोत्तमाः भोगलक्षणघराः सुजातसर्वाङ्ग सुन्दराः रक्तोत्पलपद्म कर चरणकोमलाङ्ग ुलितलाः नगनगरचक्रधराङ्कलक्षणाङ्किततलाः सुप्रतिष्ठित कूर्मचारुचरणाः आनुपूर्व्या सुजातपीवराङ्गलिकाः उन्नततनुताग्रस्निग्धनखाः संस्थितसुश्लिष्टगूढगुल्फा एणी कुरुविन्दवरा वृशानुपूर्वजा समुद्गनिमग्न गुढजानवः गजश्वसन सुजात सनिभोरवः वरवारणमरातुल्यविक्रम विलासितगतयः सुजातवरतुरगगुह्यदेशाः आकीर्णहया इव निरुपलेपाः प्रमुदितचरतुरंगसिंहातिरेक वर्तितकटय संहत सोनन्दमुशलदर्पण निगीर्णयरकनकत्सरुसदृश वरयजूयतितमध्या गङ्गावर्त प्रदक्षिणावर्त तरङ्गभङ्गर रवि किरण तरुण बोधितविकशायत पद्मगम्भीर चिकट नाभयः ऋजुकसम संहित सुजात जात्य तनु कृष्णस्निग्धदेयलट सकुमारमृदुक रमणीय रोमराजयः झष विहग सुजातपीनकुक्षयः झषोदराः पद्मविकटनाभय सङ्गतपाः सन्नत पाश्र्वः सुन्दरपार्श्वः सुजातपाश्र्र्थ्याः मित मातृकपीन रतिदपाश्र्व: अकरण्डुक कनकरुचक निर्मल सुजातftover देहधारिणः प्रशस्तद्वात्रिशंक्षक्षणधराः कनकशिलातलोज्ज्वल समतलोपचितविच्छिन पृथुलयासः श्रीवत्साङ्कतवक्षसः
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103