Book Title: Tandulvaicharik Prakirnakam
Author(s): Ambikadutta Oza
Publisher: Sadhumargi Jain Hitkarini Samstha
View full book text
________________
Son Mahavir Jain Aradhana Kendra
Acharya Sri Kanagarmur Gyarmandir
रक्खियामो, ६७ दुक्खपालियामो, ६८ अरइकरामो, ६६ ककसामो, ७० दड्ड्वेरामो, ७१ रूप सोहग्गमभोमचाभो, ७२ भुयगगइकुडिलहिययाओ, ७३ कतारगइट्ठाण भूयाओ, ७४ कुलसयणमित्तभेयणकारियाओ, ७५ परदोस परगासियामो, ७६ कयग्धामो, ७७ बलसोहियाओ, ७८ एगतहरणकोलायो, ७६ चंचलायो, ८० जोइ मंडोवरागो विव सहराग विरागाभो, ८१ अवि याई ताभो अंतरंग मंगसयं, ८२ अरज्जुश्रो पासो, ८३ भदारुया अडबी, ८४ अणलस्स शिलो, ८५ भइक्खा चेयरणी, ८६ अणामिया वाही, ८७ प्रवियोगो विप्पलामो, ८८ अरूब उबसग्गो, ८६ रहवंतो चित्त विम्भमो, ६. सवंगभो दाहो, ६.१ प्रणम्भया बजासणी, ६२ असलिल प्ववाहो, ६३ समुदरभो।
छाया-या एव इमाः खियः अनेक कवियर सहस्र: विविधपाश प्रतिबदी कामरागमोहै। वर्णिताः । ता अपि ईदृश्यः तद् यथाप्रकृतिविषमाः, प्रियवचनववर्म्यः, केतवप्रेमगिरितटयः, अपराधसहस्रगृहाणि, प्रभवः शोकस्य, विनाशी बलस्य, शना पुरुषाणाम् , भाशो लज्जाया, संकरोऽपिनयस्य, निलयो निरुतीनाम , खनिरस्य, शरीरं शोकस्य, भेदो मादायाः, आचासो रागस्य, निलयो दुश्चरितानाम् । मातृकायाः समूह, स्खलना भानस्य, चलने शीलस्य, विनो धर्मस्व, अरिः साधूनाम , दूषणमाचारोपपमानाय . भारामा फर्मरजसा, परियो मोक्षमार्गस्य, भवन दारिद्रयस्य, अपि चेमाः माशीविष इव कुपिताः, मत्तगज इव मदनपरवशाः, व्याधीव दुष्टहृदयाः, तृणवरकूप इवाप्रकाशहदयाः, मायाकारकइयोपचारशतबन्धनप्रयोकयः, प्राचार्य सविधमिव पहु मापसभायाः, फुफक स्यान्तर्दहनशीला, नगमार्ग वानवस्थितपिता, अन्तदुटमण व कुभितहदयाः, कृष्णसर्प इवाविश्वसनीयाः, संहार इव परमाया:, सन्ध्यामराग इव मुखर्च रागा, समुद्रबीचीव चलस्वभावाः, मत्स्य व दुष्परिवर्तनशीलाः, वानर इव चलचित्साः, मृत्युरिव निर्षिशेषा, काल व निरनुकम्पाः, वरुण व पाशहरतार,
BASHESHBASHISHTISTSTSESSISTARTHRITISHSS181
For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103