________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३३॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
वा अटुंसे ति वा आयते ति वा किण्हे ति वा णीले ति वा लोहिते ति वा हालिद्दे ति वा सुक्किले ति वा | सुब्भिगंधे ति वा दुब्भिगंधे ति वा तित्ते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महरे ति वा कक्खडे ति वा मउए ति वा गरुए ति वा लहुए ति वा सिते ति वा उसिणे ति वा णिद्धे ति वा लुक्खे ति
वा। एवमसतो असंविज्जमाणे ।(सूत्र ६४९) । म (चू०)'जेसिं तं सुअक्खायं० ।' किमाख्यातं? यथा 'अण्णो जीवो अण्णं शरीरं' तस्मादप्येवा(?) | सुअक्खातं । णो विविधं पवेदिति । 'अयमाउसो ! आया दीहे ति वा', यदि शरीरादर्थान्तरमात्मा स्यात् तेन तस्य | शरीरवत् संस्थानं वर्णगन्धरसस्पर्शा उपलभ्येरन्, न चोपलभ्यन्ते । इह यदस्ति शरीरादर्थान्तररूपं दीहं वा हुस्सं वा जाव अटुंसं वा, कण्हे त्ति जाव लुक्खे त्ति वा । एवं तावच्छरीरादन्यो नास्ति ॥६४९।।
कहं? - (मू०) जेसिं तं सुयक्खायं भवति 'अन्नो जीवो अन्नं सरीरं,' तम्हा ते णो एवं उवलभंति
(१) से जहानामए केइ पुरिसे कोसीतो असिं अभिनिव्वट्टित्ताणं उवदंसेज्जा-अयमाउसो ! असी, १. अन्नो भवति जीवो....मूले । २. दोहे ति वा हस्से ति वा-मूले । ३. अट्ठसे ति वा आयते ति वा किण्हे ति वा-मूले।
॥३३॥