Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 431
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ४१०॥ (चू०) भगवं च णं० ।' भगवं तित्थगरो चशब्देन शिष्या ये चान्ये तीर्थकराः । संतेगतिया समणोवासगा जेसि । च णं णो खलु वयं पव्वइत्तए । वयं णं चाउद्दसट्ठमुद्दिछ । पडिपुण्णंति चतुर्विधं । थूलगं पाणातिपातं पच्चक्खाइस्सामो द्वितीय श्रुतस्कन्धे जाव थूलगं परिग्गहं । सो चतुर्विधं पोसहितो णियमा सामाइयकडो चेव होति । सामाइयकडो य भणति-मा खलु । सप्तमममेट्टाए किंचि रंधणपयणण्हाणुम्मद्दणविलेवणादी करेध । महेलियं अण्णं वा भणति-कारवेहित्ति इस्सरमहेलिया मध्ययनम् दासीण महाणसियाण वा संदेसगं देति । तत्थ वि पविस्सामोत्ति । एवं पगारे संदेसए दातव्वे । अधवा यदन्यत् सामाइयकडेण कर्त्तव्यं तत्थवि पच्चक्खाणं करिस्सामो ते। अभोज्जत्ति अपेयत्ति आहारपोसहो गहितो। असिणाइंतित्ति सरीरसक्कारपोसधो । आसंदपलियं० दब्भसंथारगतो सक्कारपोसहो चेव । सातासोक्खाणुबन्धो य सुसिरं च । जे पुण ते तधा पोसधिया कालं करेज्ज आसुक्कारगेलण्णेण सूलादिणा अहिडक्का य णणु पोसधकरणेण चेव दंडणिक्खेवो । एवं सव्वपोसधे विज्जणीवातादिएण वा वग्घादीणा वा कुड्डपडणेण वा ते किंति? वत्तव्वा संमं कालगता, न बालमरणेनेत्यर्थः ।। नागार्जुनीयास्तु सामाइयकडेत्ति काउं सव्वं पाणातिवातं पच्चक्खाइक्खिस्सामो तद्दिवसं, उक्तं हि-'सामाइयंमि तु ॥४१०॥ १. शिष्यान्-D,II २. मम अट्ठाए-DI ३. पच्चाइक्खिस्सामो-F।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480