Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 444
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ४२३ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् विराधेति । अथवा आतट्ठाए परट्ठाए उभयट्ठाए वा । अणट्ठा णाम भमंतो जुझंतो खुदंतो वा विराधेति ॥८६६।। (मू०) भगवं च णं उदाहु-ण एतं भूयं ण एतं भव्वंण एतं भविस्संजण्णं तसा पाणा वोच्छिज्जिस्संति थावरा पाणा भविस्संति, थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति, अव्वोच्छिण्णेहिं तसथावरेहिं पाणेहिंजण्णं तुब्भे वा अण्णो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवति ।। (सूत्र ८६७) (चू०) जं च वुत्तं जधा सव्वे तसा थावरा होंति तेण तं ठाणं घत्तंति काउं कथं सावओ विरतिं करिस्सति? ण तं भूतं वा भव्वं वा जण्णं सव्वथावरा तसीहोहिन्ति । ये ए(ए) ण घाएति सावओ ते णं विरते भविष्यतीत्यत्र बमो-भगवं च णं ण एतं भूतं वा भव्वं वा । एवं सो उदओ अणगारो जाधे भगवता गोतमेण बहूहि हेतूहि णिरुत्तरो कतो ताधे अंतो हितएणं 'एवमेतं'ति पडिवज्जमाणो बाहिरं चेटुंण पयुंजति । जधा 'एवमेतं' जं तुब्भे । वीरत्तेण दोण्हिक्को अच्छति ॥८६७।। ॥४२३॥

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480