Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४२७॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
जाणति छिण्णसंशयः । सो वि ताव तं वंदति जाव पज्जुवासति।' अर्थतोऽयमादिश्यते । इत्युक्तो भगवं उदगाहवंदियव्वे जाव पज्जुवासियव्वे । गोतमाह-जइ एवं जाणसि किं ण वंदसि? ॥८७०।।
इत्युक्तो गौतमेन ततः स उदगः पेढालपुत्तो भगवं गौतमं एवं वदासी -
(मू०)तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासि-एतेसिणं भंते ! पदाणं पुव्वि अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं अणिसट्ठाणं अणिजूढाणं अणुवधारियाणं एयमटुं णो सद्दहितं णो पत्तियं णो रोइयं, एतेसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहीए जाव उवधारियाणं एयमटुं सद्दहामि पत्तियामि रोएमि एवमेयं जहा णं तुब्भे वदह । (सूत्र ८७१) | तते णं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-सद्दहाहि णं अज्जो ! पत्तियाहि णं अज्जो ! रोएहि सणं अज्जो ! एवमेयं जहा णं अम्हे वदामो । (सूत्र ८७२) - १. अयं पाठो मूले न दृश्यते । २. अयमपि पाठो मूले न दृश्यते । ३. पेढालपुत्रो-F।
॥ ४२७॥

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480