Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 447
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ४२६ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (चू०)'तते णं से उदए० जामेव०।' स्यात् किं कारणं अणाढायमाणो प्रस्थितो, जतो ण जाणामि किं भगवं गोतमेणं भण्णिहिति? ___ (मू०) भगवं च णं उदाहु-आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोयक्खेमपयं | लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नमंसति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । (सूत्र ८७०) (चू०) तते णं भगवं गोतमे उदगं एवं वयासी-आउसो उदगा जो खलु तधारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि० सोच्चा अप्पणो चेव सुहुमा अप्पणो चेव आत्मनि गता आत्मगता सूक्ष्मा अन्तगता, नान्ये । ज्ञायते अनन्यतुल्यं अनुत्तरम् । योगानां क्षेमं निरपायं लभित्ता प्रापित्ता । अधवा 'सूक्ष्मा पडिलेह' त्ति । किं एसो 1४२६ ॥ १. आउसंतो-मूले । २. तहाभूतस्स-मूले।

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480