Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४२४॥
द्वितीयश्रुतस्कन्धे सप्तममध्ययनम्
(मू०) भगवं च णं उदाह-आउसंतो उदगा ! जे खल समणं वा माहणं वा परिभासति मे त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्टइ, जे खलु समणं वा माहणं वा णो परिभासति मे त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठति । (सूत्र ८६८)
(चू०) ततो णं भगवं गोतमे उदगं एवं वदासी-आउसो ! उदगा जेणं समणं वा माहणं वा सम्मं पण्णवेमाणं वा सम्मं णं 'परिभासति मेत्ति'-परिभवति मन्नति । एवं बुद्ध्या गृह्णाति मिथ्याध्यवसायेन । अधवा परि समन्तात् | | मे-मम परिभाषते । कथं नाम एस एतं अटुं गेण्हेज्जा एवं मन्यसे । स च तस्मै आयहिताय णाणदंसणचरित्तजुत्तं | मग्गं परिभाषते । स च तं परिभासिज्जमाणं आगमित्ता ज्ञात्वेत्यर्थः । णाणं सुतणाणं प्राप्य वा आगमित्ता । दंसणं सम्यग्दर्शनं प्राप्य । आगमेणं चरित्तं लब्ध्वा प्राप्य इत्यर्थः । पावाणि हिंसादीनि । अधवा अट्ठ कम्मपगडीओ गहिताओ। स खलु एवंका परलोअंदव्वभावे पलिमंथो। विग्घो वक्खोडो। मोक्खं ण गच्छति । नागार्जुनीयास्तु । | जो खलु समणं वा हीलमाणो परिपासति । ही-लज्जायां । हेड्यमाणः परिभासति मनसावि । तत्र वयसा तस्सिस
।। ४२४॥

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480