Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४२२॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
देसावगासिकं गृहीतं । तत्र चेयं भावना- पञ्चभ्यो योजनेभ्यो आरतो ये त्रसाः प्राणिनस्तेषां प्रत्याख्यानं करोति । तत्र सपञ्चयोजनाभ्यन्तरे केऽपि त्रसाः ते स्थानत्रये उत्पद्यन्ते । तत्र प्रथमं तावत्पञ्चयोजनेभ्यः अन्तरवर्तिषु त्रसेष्वाश्रयः प्रथमसूत्रदण्डकः । तथाऽसावेव त्रसः पञ्चयोजनेभ्य उत्तरवत्तिषु स्थावरेषूत्पद्यते द्वितीयः । तथाऽसावेव पञ्चयोजनवर्ती स्थावरः पञ्चभ्यो योजनेभ्यो ये परेण वर्तन्ते त्रसस्थावरास्तेषूत्पद्यते तृतीयः । इदानीं ये ते पञ्चभ्यो योजनेभ्यः परेण वर्त्तन्ते त्रसस्थावरास्ते पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषूत्पद्यन्ते प्रथमः । तथा त एव पञ्चयोजनबहिर्वतिनो त्रसस्थावराः पञ्चयोजनाभ्यन्तरवत्तिषु स्थावरेषूत्पद्यन्ते द्वितीयः । तथा त एव पञ्चयोजनबहिर्वतिष्वेव उत्पद्यन्ते तृतीयः । एते च सर्वे | मिलिता नव भवन्ति । अयं भावार्थ:-पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषु सूत्रदण्ड(क)त्रयम् । एवं पंचयोजनाभ्यन्तरवर्तिषु स्थावरेषु सूत्रदण्डकत्रयम् । तथा च पञ्चयोजनबहिर्वत्तिनो ये त्रसा: स्थावरास्तेषु सूत्रदण्डकत्रयं । अत्र च ये ते पञ्च(योजन)बहिर्वत्तिनो त्रसा: स्थावरास्ते परिहारमङ्गीकृत्यैकाकारा एव । जंपि दिसिवतं ण संखित्तं भवति तंपि दिणे दिणे देसावगासिएणं संखिवइ । जण्ण दिवसं संखित्तं तं रत्तिं संखिवंति । अट्ठा णाम कृष्यादिकर्मसु जे तसे
A॥४२२॥
१. पञ्चभ्यो
आरत:-11

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480