Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४२१ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
| णिक्खित्ते] ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स
अट्टाए दंडे अणिक्खित्ते अणट्टाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स (सुपच्चक्खायं | भवति), ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति।।
[९]तत्थ जेते परेणं तसथावरा पाणा जेहिंसमणोवासगस्स आयाणसो (आमरणंताए दंडे णिक्खित्ते) ते ततो आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तस-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए (दंडे णिक्खित्ते) तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र ८६६) | (चू०) भगवं च( णं) उदाहु० ।' एवं वुत्तपुव्वं भवति-णो खलु वयं संचाएमो मुंडा भवित्ता० । णो खलु |
चाउद्द० । णो खलु अपच्छिम० । वयं पव्वदिवसेसु वा दिया रातो वा० सामाइयदेसावगा० पुरओ काउं पुरस्कृत्वा | पाइणं खेमं पयच्छामो अभयं । तं चंक्रमणादि कुर्वतो न भवति । खेमं करोतीति खेमंकरः । तत्थ आरेणं०' परेणं | जावतिए क्खित्ते दिसिवतं देसावगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः । इह श्रावकेन पञ्च योजनानि किल
॥४२१ ॥

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480