Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 450
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। ४२९ ।। ॥ नालंदइज्जं सम्मत्तं ॥ ॥ समत्ता महज्झयणा ॥ ॥ समत्तो सूयगडबीयसुयखंधो ॥ ॥ समत्तं बीयं सूयगडंगं ॥ (चू० ) एतेसि णं भंते! पदाणं कतराई जाई एत्थ न सद्दहणदेवुत्ताणि, मदीयपक्षस्य तानीत्यर्थः । अण्णाणता० एवम णो सद्दहितं । एतेसि णं इयाणि जाणणताए एतमट्ठे सद्दहामि जध सूत्रेति णेयव्वं सव्वमिति ॥ ८७१|| ||८७२ ॥ ||८७३ || ||८७४ ॥ नमः सर्वज्ञदेवाय विगतमोहाय । समाप्तं चेदं चूर्णितः सूत्रकृताभिधानं द्वितीयमङ्गमिति । भद्रं भवतु श्रीजिनशासनाय । सूयगडंगचूर्णि: समाप्ता । (ग्रन्थाग्रं ११,०००) ' १. एत्थ न सद्दहणेदवत्ताणि-G । २. सर्वविदे वीराय विगतमोहाय - F । ३. ९८९७ अक्ष, २७-B | द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ।। ४२९ ॥

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480