Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४१६ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
|णिक्खित्ते ], ते सममेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि [ वुच्चंति ], ते तसा [[वि वुच्चंति], ते महाकाया, ते समाउया, ते बहुतर[गा] जाव णो णेयाउए भवति । (सूत्र ८६४)
भगवं च णं [ उदाहु-] संतेगतिआ पाणा अप्पाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए डंडे (जाव णिक्खित्ते), ते पुव्वामेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा (वि वुच्चंति), ते तसा (वि वुच्चंति),ते महा( काया),ते अप्पाउया,ते बहुतरगा पाणा जेहिंसमणोवासगस्स | पच्चक्खायं भवति, ते अप्पा जेहिंसमणोवासगस्स अपच्चक्खायं भवति, इती से महया जाव णो णेआउए (भवति)।(सूत्र ८६५)
(चू०) 'भगवं च० ।' संतेगतिया पाणा दीहाउया । कयरे पाणा? तसा । तत्थवि नारकदेवा अवज्झत्ति । जतिवि अवज्झा तधवि सावओ तेसु पच्चक्खइ । सेसतिरिक्खजोणिया बेइंदिया जाव पचिंदियतिरिक्खमणुस्सा।। एतेसु दव्वपाणातिवादो भवति । भावपाणातिवातो तु चउसुवि गतिसु । मणुस्सतिरिया पुण दीहाउया णिरुवक्कमाउआ उत्तरकुरुमादीणं अवि दव्वपाणातिवातो णत्थि । धम्मचरणं पडुच्च दीहाऊआ वा अप्पाऊआ वा । सेसेसुवि
॥ ४१६ ॥

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480