Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 438
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥४१७॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् सुसमकालेसु उस्सण्णं णिरुवक्कमाऊआ । दोसु दुस्समकालेसु चउट्ठाणपडिता । इध तु चरणकाले चेव सावगो भवति । तेहिं दीहाउएहिं सावओ पुव्वामेव कालं करेति । ते य दीहाऊया तसत्तं णो विप्पजहति । तेसु सावगस्स | सुपच्चक्खातं भवति । समाउएसु वि सुपच्चक्खातं भवति । कथं ? भो तेहिं समाउआ च्चेव कालं करेति । ते य तसेसु वा अण्णत्थ वा उववज्जति जावज्जीवं पच्चक्खाणंति तसेसु विरता चेव होंति । तेण पुण अप्पाउआ तसा ते | पुव्वामेव समणोवासगातो कालं करेंति । तत्थ जइ तसेसु उववज्जति तेसु पच्चक्खातं चेव, अधवि जं स्थावरेसु । | तसत्तं तेसु आसी ततो सोऽविरतो चेव । दृष्टान्तः स एव क्षीरप्रत्याख्यायी। तदेव क्षीरं दधिभूतंपि। सुप्रत्याख्यातं भवति ॥८६३।। ।।८६४॥ ॥८६५।। इदाणि दिसिवतं देसावगासियं च पडुच्च वुच्चइ - (मू०) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-णो | खलु वयं संचाएमो मुंडा भवित्ता जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु १. दीहाउहि-F। । ४१७॥

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480