Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 436
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥४१५ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् हंतव्वा जाव कालमासे कालं किच्चा अण्णयराइं आसुरियाई किब्बिसाइं जाव उववत्तारो हवंति, ततो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । (सूत्र ८६२) (चू०) भगवं च णं० ।' संतेगइआ पच्चायंति ते पाणा इध य परत्थ य तसत्तं णो विप्पजहंतीति कट्ट तेसु सावगस्स सुपच्चक्खातं भवति । जम्हा य ण सव्वे तसा थावरेसु उववजंति, तम्हा अणेगंतो, नैकान्तिकश्च हेतुः | अहेतुरेव ॥८६२॥ (मू०) भगवं च णं उदाहु-संतेगतिया पाणा दीहाउया जेहिंसमणोवासगस्स आयाणसो जाव णिक्खित्ते, ते पच्छामेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति, [ ते ] तसा वि [वुच्चंति ], ते महाकाया, ते चिरद्वितीया, ते दीहाउया, ते बहुतरगा (पाणा) जेहिं समणोवासगस्स आयाण( सो) जाव णो णेयाउए भवति । (सूत्र ८६३) भगवं च णं [ उदाहु-] संतेगतिया पाणा समाउआ जेहिं समणोवासगस्स आयाणसो [ जाव ॥४१५॥

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480